________________
Shri Mahavir Jain Aradhana Kendra
८४
www.kobatirth.org
भामिनी - विलासे
यह भी अप्रस्तुतप्रशंसा अलंकार है । इसमें सिंहसे किसी अभेद्य पराक्रमी व्यक्तिकी और हरिणालीसे क्षुद्र बलवाले व्यक्तियोंकी अभिव्यक्ति होती है । आर्या छन्द है ॥ ४८ ॥
पराक्रम स्वरूपके अनुकूल ही होना चाहिये -- defeatकुम्भविस्खलन्मौक्तिकाव लिभिरञ्चिता मही । अद्य तेन हरिणान्तिके कथं कथ्यतां नु हरिणा पराक्रमः ॥ ४६ ॥
अन्वय- येन भिन्नकरिकुम्भ विस्खलन्मौक्तिकावलिभिः, मही, अनिता, तेन, हरिणा, अद्य, हरिणान्तिके, पराक्रमः, कथं, नु, कथ्यताम् ।
-
Acharya Shri Kailassagarsuri Gyanmandir
शब्दार्थ - येन = जिसने । भिन्नकरिकुम्भ = फाड़े हुए हाथियों के गण्डस्थलोंसे, स्खलत् गिरते हुए, मौक्तिकावलिभिः = गजमुक्ताओं के झुण्डोंसे | मही= पृथ्वी | अञ्चिता = भर दी । तेन हरिणा = उस सिंहसे । अद्य = आज । हरिणान्तिके = हरिणों के समीप । पराक्रमः = ( अपना ) विक्रम । कथं नु = किस प्रकार । कथ्यताम् = कहा जाय ।
टीका - येन = हरिणा । भिन्नाः = विदारिता ये करिणां कुम्भाः = गजकपोलाः तेभ्यः विस्खलतां = प्रच्युतानां मौक्तिकानां = गज-मुक्तानां (मुच्यते स्म / मुच्लृ मोक्षणे + क्त = मुक्ता, मुक्ता एव, मुक्ता + ठक् ) अवलिभिः = श्रेणीभिः मही = पृथ्वी ( मह्यते, मह पूजायां + णि + इ + ङीष् ) । अनिता = पूजिता । तेन एव एवं पराक्रमशालिना । हरिणा = सिंहेन । अद्य = साम्प्रतं । हरिणान्तिके = मृगसन्निधौ । पराक्रमः = स्वप्रतापः । कथं = केन रूपेण । कथ्यतां = प्रकटीक्रियताम् इत्यर्थः ।
भावार्थ - जिस सिंहने बड़े-बड़े हाथियोंके कपोलोंको फाड़कर उनसे गिरते हुए गजमुक्ताओंके ढेरोंसे पृथ्वीको भर दिया वही सिंह साधारण मृगपर अपना पराक्रम क्या प्रकट करे ।
For Private and Personal Use Only