SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिविलासः तस्मिन्नद्य रसालशाखिनि दशां दैवात् कृशामश्चति त्वं चेन्मुश्चसि चश्चरीक विनयं नीचस्त्वदन्योऽस्ति कः ॥४६॥ अन्वय-चञ्चरीक ! कुसुमाकरस्य, प्रारम्भे, यस्य, परितः, उल्लसन्मञ्जरीपुळे, मञ्जलगुञ्जितानि, रचयन् , तान्, उत्सवान् आतनोः, अद्य, तस्मिन्, रसालशाखिनि, दैवात्, कृशां, दशाम् , अञ्चति, त्वं, विनयं, मुश्चसि, चेत्, त्वदन्यः, नीचः, कः, अस्ति । शब्दार्थ-चञ्चरीक = हे भ्रमर ! कुसुमाकरस्य = वसन्तके । प्रारम्भ = शुरू में । यस्य = जिसके । परितः चारों ओर । उल्लसन्मञ्जरीपुंजे = खिली हुई बोरके गुच्छोंमें । मंजुलगुञ्जितानि = मधुरगुंजारोंको। रचयन् = करता हुआ। तान् उत्सवान् = उन उत्सवोंको । आतनोः = (तुम ) करते थे। अद्य = आज । तस्मिन् = उसी। रसालशाखिनि= आमके वृक्षके । दैवात = भाग्यसे । कृशां दशां = क्षीण अवस्थाको । अञ्चति = प्राप्त होने पर । त्वं = तुम | विनयं मुञ्चसि चेत् = नम्रताको छोड़ते हो ( उद्दण्डता करते हो ) तो। त्वत् अन्यः = तुमसे दूसरा । नीचः = नीच । कः अस्ति = कौन है ? टीका-हे चश्चरीक = भ्रमर। ( अतिशयेन चरति,/चर गतौ + इकन्, निपातनाद्वित्वम्) ! कुसुमाकरस्य = वसन्तस्य । प्रारम्भे प्रवर्तनकाले, यस्य = रसालवृक्षस्य । परितः = सर्वतः नत्वेक एव भागे। उल्लसन्मञ्जरीपुञ्ज उल्लसन्तीनां = विकसितानां मञ्जरीणां वल्लरीणां पुजे समूहे ( मञ्जरी-मञ्जुत्वमृच्छति, मञ्जु + /ऋ गतौ + इ: (उणा०) शकन्ध्वादित्वात्पररूप ) + ङीष; पुज-पिञ्जयति, पिजी हिंसादी + घञ् ( पृषोदरादि )। मजुलानि = मधुराणि च तानि गुञ्जितानि = गुजारवाणि । रचयन् कुर्वन् सन् । तान् वसन्तोद्भवान् । उत्सवान् इच्छाप्रसरान् । आतनोः = विस्तारितवानसि । अद्य । तस्मिन् = पूर्वोपभुक्त एव । रसालस्य = आम्रस्य, शाखी = वृक्षः तस्मिन् ( आम्रश्चूतो For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy