SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ भामिनी-विलासे आकांक्षति = चाहनेपर । त्वं = तुम । लोभम् अञ्चसि चेत् = लोभ करने लगो ( कृपणता दिखाने लगो)। तदा तो। त्वां प्रति = तुमसे । कि महे = क्या कहें। टीकाहे अम्बुज = कमल ! पौलोमीशची ( पुलोमजा शचीन्द्राणी-अमरः ) तस्याः पतिः = इन्द्रः, तस्य कानने = उद्याने नन्दनवने इत्यर्थः । विलसतां = भ्राजताम् । गीर्वाणाः = देवाः ( गिरं वन्दते, गिर् +/वनु याचने + अण्, बकारपाठे-गीरेव बाणाः येषां ते, अमरा निर्जरा देवाः""गीर्वाणा दानवारयः-अमरः ) तेषां भूमीरुहाः = वृक्षाः ( वृक्षो महीरुहः शाखी-अमरः ) तेषां, सुरतरूणां कल्पवृक्षादीनामित्यर्थः । कुसुमानि = पुष्पाणि । येन=भ्रमरेण आघ्रातसमुज्झितानि = पूर्वमाघ्रातानि पश्चात्समुज्झितानि, आस्वाय परियत्क्तानीत्यर्थः । निर्जरैः = देवैः, आजघिरे = आघ्रातानि । एवंभूते तस्मिन् । मधुव्रते = भ्रमरे । अद्य = साम्प्रतं विधिवशात् = भाग्यवशात् ( भाग्यं स्त्री नितिविधिःअमरः ) माध्वीकं = मधुरं मधु । पुष्परसमिति यावत् ( मधुकस्य == पुष्पविशेषस्य विकारः, मधुक + अञ् ( पृषोदरादि०) मध्वासवो माधवको मधु माध्वीकमद्वयोः-अमरः ) । आकाक्षति = त्वत्सकाशाद्याचति सति । त्वम् । लाभं = कार्पण्यम् । अञ्चसि-स्वीकरोषि चेत् । तदा त्वां प्रति त्वद्विषये । किं ब्रूमहे = किं कथयामः । न किमपि कथनीयमितिभावः । भावार्थ हे अम्बुज ! इन्द्रके नन्दनवनमें शोभित सुरतरुओं ( कल्पवृक्षादि ) के पुष्पोंको, जिस भ्रमरके रसास्वादनकर छोड़ देनेके बाद देवतालोग संघते हैं, वही भ्रमर यदि भाग्यवशात् तुम्हारे परागको आकांक्षा करता है और तुम उसे देने में कृपणता दिखाते हो तो तुम्हें क्या कहें। टिप्पणी-सदा एकसी स्थिति किसीकी भी नहीं रहती। भाग्यपंक्ति रथके पहियेके अरोंकी भाँति घूमती है। आज जो महान् ऐश्वर्य का For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy