SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भामिनी-विलासे जो संपन्न होनेपर काम न आया वह विपन्न होनेपर क्या काम आयेगाइयत्यां सम्पत्तावपि च सलिलानां त्वमधुना न तृष्णामार्तानां हरसि यदि कासार सहसा । निदाघे चण्डांशौ किरति परितोऽङ्गारनिकरं कृशीभूतः केषामहह परिहर्तासि खलु ताम् ॥४१॥ __ अन्वय-कासार ! सलिलानाम् , इयत्यां, सम्पत्ती, अपि, त्वम् ; अधुना, यदि, आर्ताना, तृष्णां, सहसा, न, हरसि, निदाघे; चण्डांशी, परितः, अङ्गारनिकरम् , किरति, कृशीभूतः, अहह, केषां, तां, परिहर्तासि । शब्दार्थ-कासार = हे तड़ाग ! सलिलानां = जलोंकी। इयत्यां = इतनी। सम्पत्ती अपि = सम्पत्ति होनेपर भी। त्वम् = तुम । अधुना = इस समय । यदि । आर्तानां = प्यासे लोगोंकी । तृष्णां = प्यासको । सद्यः = तत्काल । न हरसि = नहीं दूर करते । ( तो ) निदाघे = ग्रीष्ममें । चण्डांशौ = सूर्यके। परितः = चारों ओर । अङ्गारनिकरम् = आगका समूह । किरति = बरसानेपर । कृशीभूतः = स्वयं क्षीण हुए ( तुम )। अहह = अहा ( आश्चर्य है ) । केषां = किनको । तां = उस (प्यास) को । परिहर्तासि = दूर करोगे। टीका-हे कासार = सरोवर ! ( कासते, कासृ शब्दे + आरन् ( उणादिः ); कासारः सरसी सर:-अमरः ) सलिलानां = जलानाम् (सलति /षल गतौ + इलच्, उणादिः ) । इयत्यां = विपुलायामित्यर्थः । सम्पत्तौ = लक्ष्म्यां । सत्यामितिशेषः । अपि त्वम् । अधुना = साम्प्रतं । यदि आर्तानां = तृषातुराणां। तृष्णां = पिपासां । सहसा = झटिति । न हरसि = न दूरीकरोषि । चेत् तर्हि । निदाघे = ग्रीष्मे । चण्डांशी चण्डाः = तीक्ष्णतरा अंशवो = किरणाः यस्य तस्मिन् = सूर्ये । परितः = For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy