________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः
अन्वय-अर्णव ! ते, एतैः, रत्नैः, किं, खलु, पुनः, अभ्रायितेन, वपुषा, किं, यत्, तावकं, सलिलं, तृषितानाम् , अपि, वदनं, न प्रयाति । __ शब्दार्थ-अर्णव = हे समुद्र ! ते = तुम्हारे । एतैः = इन । रत्नैः = रत्नोंसे । किं खलु = क्या करें। अभ्रायितेन = बादलों जैसे साँवले । वपुषा = शरीरसे । किं = क्या लाभ । यत् = जोकि । तावकं सलिलम् = तुम्हारा जल। तृषितानामपि = प्यासोंके भी। वदनं = मुखमें । न प्रयाति = नहीं जाता। ___टीका-हे अर्णव = समुद्र ! ते = तव । एतैः = विद्यमानैः । रत्नैः मणिभिः । किं खलु = को लाभः । पुनः = अथ च । अभ्रवदाचरितम् अभ्रायितं तेन - मेघवन्महता श्यामलेन च इतिभावः । वपुषा = शरीरेण किं । यत् । तावकं = त्वदीयं । सलिलं = जलं, तृषा संजाता येषां ते, तेषां तृषितानां = पिपासाकुलानाम् । अपि । वदनं = मुखं । न प्रयाति =न प्राप्नोति ।
भावार्थ--हे सागर ! तुम्हारे इन असंख्य रत्नोंसे और बादलों जैसे नीले व विशाल आकारसे क्या लाभ ? जबकि तुम्हारा जल ( खारा होनेके कारण ) प्यासोंके भी मुखमें नहीं जाता।
टिप्पणी-सम्पन्नोंकी सम्पत्तिका सदुपयोग तभी समझा जा सकता है जब कि वह विपन्नोंके विपत्ति-निवारणमें काम आती हो । इसी भावको लेकर यह समुद्रान्योक्ति कही गई है। रत्नोंके प्राचुर्य और आकारकी विशालतासे क्या करें, जब कि समुद्रका जल खारा होनेसे एक वृंद भी किसी प्यासेके काम नहीं आता। इस पद्यसे यह भी ध्वनित होता है कि सदुपदेष्टाके प्रति क्रुद्ध होनेवाले कृतघ्नसे कवि रुष्ट होकर कहता है तुम्हारा जल भी ग्रहण करने योग्य नहीं है, अन्नको कौन पूछे । लुप्तोपमा अलंकार है । गीति छन्द है (दे० ल० श्लो० १३ ) ॥४०॥
For Private and Personal Use Only