________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिावलासः
६७ __ अन्वय-क्षीरार्णव ! तीरे, अर्कबिम्बोपमाः, मणयः, ग्रावगणैः, साकं, लुठन्ति, नीरे, सः, भगवान् , नारायणः, नीरचरैः, समं, निद्राति, एवं, तव, उन्नतेः, परां, प्रौढिन्, अपि, अविवेकम, वोक्ष्य, अहं, त्वां, किं. स्तवानि, अथवा, निन्दानि, कथय ।
शब्दार्थ-क्षीरार्णव = हे क्षीरसागर ! तीरे = (तुम्हारे) । तटपर । अर्कबिम्बोपमाः = सूर्यमंडल जैसे। मणयः = रत्न । ग्रावगणैः साकं = पत्थरोंके टुकड़ों के साथ । लुठन्ति = लुढ़क रहे हैं। नीरे = ( तुम्हारे ) जल में । सः = वह ( प्रसिद्ध )। भगवान् नारायणः = भगवान् विष्णु । नीरचरैः समं = जलचरों ( नक्रादि ) के साथ । निद्राति = सोता है । एवं = इस प्रकार । तव = तुम्हारी । उन्नतेः= उन्नतिकी। परां प्रीटिं= चरम सीमाको । अपि च = और । अविवेकं = अज्ञानको । वीक्ष्य देखकर । अहं मैं। त्वां = तुम्हारी। किं स्तवानि = क्या स्तुति करूँ ? अथवा निन्दानि = निन्दा करू। कथय = तुम्हीं कहो।
टीका-हे क्षीरार्णव-क्षीरसागर ! तव । तीरे = तटवर्तिनि प्रदेशे । अर्कबिम्बोपमाः = सूर्यमण्डलसदृशाः मणयः = रत्नानि । एतेन मणीनामतीव तेजोयुक्तत्वं सूच्यते । ग्रावगणैः = पाषाणसमूहैः ( गिरति गृणाति वा, गृ निगरणे + वनिप्; पाषाणप्रस्तरग्रावो-अमरः ) साकं = सह । लुठन्ति = परिवर्तन्ते । नीरे = जले । जलवत्परिपूर्णे क्षीरे इत्यर्थः । सःश्रुतिस्मृतिप्रसिद्धः भगवान् = ईश्वरः । एतेन तस्य सर्वातिशायित्वं पूज्यत्वं च व्यज्यते । नारायणः = विष्णुः । नीरचरैः = जलचरैः मत्स्यनक्रादिभिः, सम-साकं निद्राति = शेते एवं । तव। उन्नतेः = सौभाग्यशालितायाः । पराम् = उत्कृष्टां । प्रौढिं = समृद्धिम् अपि च = अथ च । अविवेक = मूढत्वं, च । वीक्ष्य = अवलोक्य । अहं । त्वां = क्षीरार्णवं । किम् , इति सन्देहे । स्तवानि = तव स्तुति करवाणि अथवा निन्दानि = निन्दां करवाणि । इति । कथय = वद । त्वमेवेति शेषः ।
भावार्थ-हे क्षीरसागर ! तुम्हारे तटपर सूर्यबिम्ब सदृश दीप्तिमान्
For Private and Personal Use Only