________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्याप्रज्ञप्तिः ॥४०५॥
शतके उद्देशः८ ॥४०॥
खेजगुणा दव्वादेसेणं सपदेसा विसेसाहिया कालादेसेणं सपदेसा विसेसाहिया भावादेसेणं सपदेसा विसेसाIहिया। तए णं से नारयपुत्ते अणगारे नियंठीपुत्तं अणगारं वंदह नमसइ नियंठिपुत्तं अणगारं वंदित्ताणमंसित्ता एयमटुं सम्मं विणएणं भुजो २ खामेति २त्ता संजमेणं तषसा अप्पाणं भावेमाणे विहरइ ॥ (सूत्रं २२०) ।
०] हे भगवन् ! द्रव्यादेशथी, क्षेत्रादेशथी, कालादेशथी, अने भावादेशथी सप्रदेश अने अप्रदेश ए पुद्गलोमां क्या क्या पुद्गलो यावत्-थोडां छे, घणां छे, सरखां छे अने विशेषाधिक छे? [उ०] हे नारदपुत्र ! भावादेशवडे अप्रदेश पुद्गलो सर्वथी। थोडां छे, ते करतां कालादेशथी अप्रदेशो असंख्यगुण छे, ते करतां द्रव्यादेशथी अप्रदेशो असंख्यगुण , ते करता क्षेत्रादेशथी अप्रदेशो असंख्यगुण छे, ते करतां क्षेत्रादेशथी सप्रदेशो असंख्यगुण छे, ते करतां द्रव्यादेशथी सप्रदेशो विशेषाधिक छे, ते करतां | कालादेशथी सप्रदेशो विशेषाधिक छे अने ते करतां भावादेशथी सप्रदेशो विशेषाधिक छे. त्यारपछी ते नारदपुत्र अनगार निग्रंथीपुत्र अनगारने बंदे छे, नमे छे; बंदी, नमी ए अर्थने पोते कहेल अर्थने माटे विनयपूर्वक वारंवार तेओनी पासे क्षमा मांगे छे, |खमावी संयम अने तपवडे आत्माने भावता यावत् विहरे हे. ॥ २२० ।। । भन्तेत्ति भगवं गोयमे जाव एवं वयासी-जीवा णं भंते ! किं वदति हायंति अवट्टिया?, गोयमा जीवा णो वड्दंति, नो हायंति, अवट्ठिया । नेरइया णं भंते ! किं वदति हायंति अवट्टिया , गोयमा ! नेरइया वड्दतिवि हायंतिवि अवडियावि, जहा नेरइया एवं जाव बेमाणिया। सिद्धा णं भंते ! पुच्छा, गोयमा ! सिद्धा वड्दंति, नो हायंति, अवट्ठियावि । जीवा णं भंते ! केवतियं कालं अवट्टिया [वि] ?, सम्बद्धं । नेरइया णं
SEASERALA02)
For Private and Personal Use Only