________________
Shri Mahavir Jain Aradhana Kendra
व्याख्या
प्रज्ञप्तिः
॥५०७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अने वैमानिक देवो जेम नारको कला तेम जाणवा. [प्र० ] हे भगवन् ! मूलगुणप्रत्याख्यानी, उत्तरगुणप्रत्याख्यानी, उत्तरगुणप्रत्याख्यानी अने अप्रत्याख्यानी जीवोमां कोण कोनाथी यावत् विशेषाधिक छे ? [अ०] हे गौतम! मूलगुणप्रत्याख्यानी जीवो सौथी थोडा छे, उत्तरगुणप्रत्याख्यानी असंख्यगुण छे, अने अप्रत्याख्यानी अनंतगुण छे.
एएसि णं भंते! पंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा! सव्वत्थोवा जीवा पंचेंदियतिरिक्खजोणिया मूलगुण पञ्चक्खाणी, उत्तरगुणपञ्चक्खाणी असंखेज्जगुणा, अपचक्खाणी असंखिज्जगुणा । एएसि णं भंते! मणुस्सार्ण मूलगुणपञ्चक्खाणीणं० पुच्छा, गोयमाः सव्वत्थोवा मणुस्सा मूलगुणपञ्चकखाणी, उत्तरगुणपञ्चवाणी संखेज्जगुणा, अपच्चक्खाणी असंखेज्जगुणा । जीवा णं भंते ! किं सव्वमूलगुणपचक्खाणी देसमूलगुणपच्चक्खाखी अपञ्चकखाणी?, गोयमा ! जीवा सच्चमूलगुणपञ्चक्खाणी देसमूलगुणपञ्चक्खाणी अपचक्खाणीवि । नेरइयाणं पुच्छा, गोयमा ! नेरइया नो सव्वमूलगुणपच्चक्खाणी, नो देममूलगुणपञ्चक्खाणी, अपञ्चक्खाणी, एवं जाव चउरिंदिया । पंचिंदियतिरिक्खपुच्छा, गोयमा ! पंचिंदियतिरिक्ख० नो सब्वमूलगुणपच्चक्खाणी, देसमूलगुणपच्चक्खाणी अपञ्चखाणीवि, मणुस्सा जहा जीवा, वाणमंतरजोइसवेमाणिया जहा नेरइया ।
[प्र० ] हे भगवन् ! ए (पूर्वे कला) जीवोमां पंचेन्द्रिय तिर्यंच जीवोनो प्रश्न. [उ०] हे गौतम! मूलगुणप्रत्याख्यानी पंचेन्द्रिय तिर्यंच जीवो सर्वथी थोडा छे, उत्तरगुणप्रत्याख्यानी असंख्यगुण हे, अने अप्रत्याख्यानी असंख्यगुण छे. [प्र० ] हे भगवन् ! ए | जीवोमां मूलगुअप्रत्याख्यानी वगेरे मनुष्योनो प्रश्न. [उ० ] हे गौतम ! मूलगुणप्रत्याख्यानी मनुष्यो सर्वयी थोडा हे, उत्तरगुणम
For Private and Personal Use Only
७ शतके उद्देशः २
॥ ५०७॥