________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्याप्रज्ञप्तिः ॥५०६॥
७ शतके उद्देशः २ ॥५०६॥
4:4%+
नियव्रित, ५ साकार, ६ अनाकार, ७ कृतपरिमाण,८ निरवशेष, संकेत, १० अद्धा प्रत्याख्यान. ए रीते प्रत्याख्यान दश प्रकारे कधु छे. [प्र०] हे भगवन् ! देशोत्तरगुणप्रत्याख्यान केटला प्रकारे कयुछे ? [उ०] हे गौतम ! देशोत्तरगुणप्रत्याख्यान सात प्रकारे काळे, ते आ प्रमाणे-१ दिग्वत, २ उपभोगपरिमोगपरिमाण, ३ अनर्थदंडविरमण, ४ सामायिक, ५ देशावकाशिक, ६ पोषधोप| वास, ७ अतिथिसंविभाग अने अपश्चिममारणान्तिक-संलेखणाजोपणाऽऽराधना. ॥ २७१ ॥
जीवा णं भंते ! किं मूलगुणपच्चक्खाणी उत्तरगुणपच्चक्खाणी अपञ्चक्खाणी?, गोयमा ! जीवा मूलगुणपच्चक्वाणीवि उत्तरगुणपच्चक्खाणीवि अपचक्खाणीवि । नेरइया णं भंते ! किं मूलगुणपचक्खाणी० पुच्छा?, गोयमा! नेरइया नो मूलगुणपञ्चक्खाणी, नो उत्तरगुणपञ्चक्खाणी, अपञ्चक्खाणी, एवं जाव चउरिदिया, पंचिंदियतिरिक्खजोणिया मणुस्सा य जहा जीवा, वाणमंइरजोइसियवेमाणिया जहा नेरइया ॥ एएसि णं भंते ! मूलगुणपञ्चक्खाणी उत्तरगुणपञ्चक्रवाणी अपचक्खाणी य कयरे २ हिंतो जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा मूलगुणपञ्चक्खाणी, उत्तरगुणपञ्चक्रवाणी असंखेनगुणा, अपञ्चक्रवाणी अनंतगुणा ।
[प्र०] हे भगवन् ! जीवो शुं मूलगुणपत्याख्यानी, उत्तरगुणप्रत्याख्यानी के अप्रत्याख्यानी छ ? [उ०] हे गौतम ! जीवो | मूलगुणप्रत्याख्यानी पण छे, उत्तरगुणप्रत्याख्यानी पण छे अने अप्रत्याख्यानी पण छे. [प्र.] हे भगवन् ! नारक जीवो शुं मूलगुण| प्रत्याख्यानी छे ? इत्यादि प्रश्न. [उ०] हे गौतम : नारको मूलगुणप्रत्याख्यानी नथी, उत्तरगुणप्रत्याख्यानी नथी, पण अप्रत्याख्यानी छे, ए प्रमाणे यावत् चरिन्द्रिय जीवो जाणवा. पंचेन्द्रिय तियेच अने मनुष्यो जेम जीवो कह्या तेम जाणवा. वानमंतर, ज्योतिष्क
44-CACHECK
CONCE
For Private and Personal Use Only