________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः शंपूर्णमासयोश्च यान्यानेयादीनि पयोन्तानि पद्प्रधानानि तेषामेकैकं प्रधानं वैकृतस्य प्रधानस्य प्रकृतिः । तेन शब्दगतमर्थगतमपि सादृश्यमुपदिश्यते । तेन'सर्वाणि समप्रधानानीत्यनेन प्रतिपाद्यते । समानस्य भावस्सामान्यं सादृश्यमित्यर्थः । यद्वा-विशेषातिदेशकारणानामक्षरसामान्यादीनामुपसङ्ग्रहणार्थमपि ॥
४०. क-एका देवता यासां विकृतीनां औषधद्रव्याणां ता आमेयधर्मानभिधारणादीन् गृह्णीयुः, यथा 'आदित्यं चरुम् । ‘सावित्रं द्वादशकपालम् ' इत्यादि । ___ ह.-एका देवता येषां चरुपुरोडाशादीनां त एकदेवताः । सावित्रः पुरोडाश: सौम्यश्चरित्युदाहरणम् ॥
४१. क. ट्रे देवते यासां विकृतीनामौषधद्रव्याणां ता द्विदेवताः । तासां द्विदेवत्वसामान्यादनीषोमीयविकारत्वम् । यथा ' आनावैष्णवमेकादशकपालम् ' इत्येवमादयः ॥ ___ ह.-द्वे देवते येषां ते द्विदेवताः । आमावैष्णवमुदाहरणम्॥
४२. क.-अमीषोमीयविकार इति चशब्देगानुकृष्यते । बयो देवता यासां विकृतीनां ता बहुदेवताः ता अनकदेवतासामान्यादग्नीषोमीयविकाराः । थपा-वैश्वदेवश्चतः, इत्येवमादगः ॥ 1ग-मुद्दिश्य तेन. घ--यद्वाऽनुक्रान्तानां विशेषातिदेशकतयामिक्षासामान्यादीनामुपसङ्ग्रहार्थमिदमारब्धम् .
For Private and Personal Use Only