________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः खण्डः. ४६. क.-बलाबलप्रसङ्गादिदमाह-यतदापतति अवहननादिद्रव्यसंस्कारायोग्या ब्रीहिमयास्तण्डुला विद्यन्ने सर्वसंस्कारयोग्या बीहिसदृशा नीवारा विद्यन्ते, तत्र यदि ब्रीहिमयः पुरोडाशः अवहननादिसंस्कारहानि:, अथ तत्संस्कारादन्यः ब्रीहिमयत्वहानिः । एवं द्रव्यसंस्काराविरोधः । तस्मिविरोधे द्रव्यं बलीयः । द्रव्यं ग्राह्यं संस्कारहीनमपि ॥
ह.-द्रव्यं च संस्कारश्च द्रव्यसंस्कारौ । तयोर्विरोधो द्रव्यसंस्कारविरोधः । तत्र द्रव्यं बलीयः । यथा गवामभावे गोपयस उपलब्धिः अजाश्च पयस्विन्यस्सम्भवन्ति । तत्र संस्कारत्यागेन गोपय एवं गृह्यते न पुनस्संस्कारार्थमजापयो गृह्यते । परे तु-संस्कारान्पयसि कुर्वन्ति । संस्काराः पयसि क्रियन्ते । गव्ये पयसि क्रियन्ते पूर्वे च मन्त्रा जप्याः । इति बोधायनश्च ॥
१७. क.-अर्थशब्दः प्रयोजनवाची । द्रव्यप्रयोजनयोर्यत्र विरोधः तत्र प्रयोजनं बलीयः बलवत् । तथा हि खादिरो यूपदव्यत्वेन विहित: ‘खादिरो यूपः । इति । तस्य च प्रयोजनमात्मनिबद्धस्य पशोर्निवारणम् । स चाणुविद्यते तन्निवारणासमर्थः । तत्समर्थश्च कदरो विद्यते । यदि द्रव्यजिघृक्षा पशुवारणप्रयोजनानवाप्तिः । यदि तजिघृक्षा द्रव्यानवाप्तिः । अतोर्थद्रव्ययोविरोधः । तत्रार्थों बलीयान , प्रयोजनं बलवत्तरम् ॥
ह.-अर्थः प्रयोजनम् । यथा पशुनियोजनार्थ समर्थः
For Private and Personal Use Only