________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* श्रीवर्धमान नमः * श्रीमदनुयोगद्वारसूत्रम् ।
(उत्तरार्धम् ) प्रधधमाण विषय ।
-~::-- से किं तं प्रमाणे ? चउविहे पण्णत्ते, तं जहा-१ दव्वप्पमाणे, २ खेत्तप्पमाणे, ३ कालप्पमाणे, ४ भावप्पमाणे। से किं तं दव्वप्पमाणे ? दवप्पमाणे दुविहे पण्णत्ते, तं जहा पदेसनिप्फन्न, विभागनिष्फन्ने य । से किं तं पदेसनिष्फन्ने ? परमाणुपोग्गले दुपएसिए जाव दसपएसिए संखिज्जपएसिए असंखिज्जपएसिए अणंतपएसिए से तं पदेसनिष्फन्ने । से किं तं विभागनिप्फन्ने? पंचविहे पण्णत्ते, तं जहा-माणे १,उम्माणे २, अवमाणे ३, गणिमे ४, पडिमाणे ५ । से किं तं माणे ? दुविहे पण्णत्ते, तं जहा-१ धन्नप्पमाणे, २ रसप्पमाणे य सेकि तं धन्नप्पमाणे । दो असईओ पसइ, दो पसईओ सेतिया, चत्तारि सेइआओ कुलो, चत्तारि कुलया पत्थो, चत्तारि पत्थया ओढगं, चत्तारि आढगा दोणी, सटिआढगाइं जहन्नकुंभे, असीति आढयाई मज्झिमकुभे, आढयसयं उक्कोसए कुभे, अट्टयअठयसत्तिए वाहे । एएणं धन्नमाणप्पमाणेणं किं पउयणं ? एएणं धन्नप्पमागणं मुत्तोलिमुखइदुरअलिंदअवयाणं संसियाणं धरणाणं धरप्पमाणप्पमाणनिव्वतिलक्षणं भवइ, से तं धनमाणप्पमाणे ।
For Private and Personal Use Only