________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनेकान्तवादप्रवेशः
इत्यादि कृतं विस्तरेण ।
Acharya Shri Kailassagarsuri Gyanmandir
इति नित्यत्वानित्यत्ववादः ।। २ । (३)
५१
यच्चोक्तम्- 'एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम्' इत्यादि । तदप्ययुक्तम्, सामान्यविशेषरुपस्य वस्तुनोऽनुभवसिद्धत्वात्; तथाहिघटादिषु 'घटो घट:' इति सामान्याकारा बुद्धिरुत्पद्यते, 'मार्तिकस्ताम्रो राजत:' इति विशेषाकारा च; पटादिर्वा न भवति, इति । नार्थसद्भावोऽर्थसद्भावादेव निश्चीयते, सर्वसत्त्वानां सर्वज्ञत्वप्रसङ्गात् 1 सर्वार्थानामेव सद्भावस्याविशेषात् ।
किं तर्हि ?
अर्थविज्ञानसद्भावान्निश्चयः, ज्ञानं च सामान्यविशेषाकारमेवोपजायते । इत्यतोऽनुभवसिद्धत्वात्सामान्यविशेषरूपं वस्तु; इति । न च 'अयमनुभवो भ्रान्तः' इति युज्यते, घटादिसन्निधावविकलतदन्यकारणानां
७
For Private and Personal Use Only
सर्वेषामेवाविशेषेणोपजायमानत्वात् ।
-
१. भेदाभेद । २. 'घट:' इत्येवंरूपोल्लेखः । ३. कारणादेव । ४. कुतः प्रसङ्गः ? इत्याह । ५. भुवनोदरवर्त्तिनाम् । ६. सर्वसद्भावस्य । ७. सति । ८. सम्पूर्णालोकादिकारणानामित्यर्थः । ९. प्रमातॄणां सामान्येन भिक्षूपायकादीनामपि ।