________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
अनेकान्तवादप्रवेशः संवेदनप्रसूतेः, तदभावभावित्वात् संवेदनस्य, कुतस्तस्य तद्ग्राहकत्वम् ? इतरस्य च तद्ग्राह्यत्वम् ? इति; आदाय युक्तिप्रदीपं तिरस्कृत्य स्वदर्शनाभिनिवेशतिमिरं निभाव्यतामेतद, इति ।
आकारार्पणक्षमत्वमपि तस्यानिश्चितमेव । नहि 'अनन्तरातीतविषयाकारमेवेदं संवेदनम्' इति विनिश्चेतुं शक्यते, तस्याग्रहणाद् । अग्रहणं च तदानीमसत्त्वाद् । असति च तस्मिंस्तदाकारमेतदर्तदाकारं न भवति, इति अवगमानुपपत्तिः ।
संविद्यमानादेवं संवेदनाकारीत् तदाकारत्वावेगमः, इति चेत् ? तथाहि-यद्यद्ग्राहकं न भवति, तत्तदाकारं न भवति, पीताग्राहकमिव नीलसंवेदनम्, तद्ग्राहकं चैतदतः इति कथं तदवगमानुपपत्तिः ? इति।
एतदप्ययुक्तम्-तत्प्रत्यक्षतानुपपत्तेरनुमीयमानत्वात् । न चानुमानताऽप्यत्र, एवंविधाविनाभावव्यवस्थाकारिणः क्षणद्वयग्राहिणो विज्ञानस्याभावाद्,
१. किमित्यत आह । २. ग्राह्यत्वेनाभिमतार्थ । ३. अर्थस्य। ४. तदुत्तरकालभाविसंवेदनग्राह्यत्वम् ।५. सूक्ष्माभोगहस्तेन । ६. अर्थस्य । ७. अनन्तरातीतविषयस्य । ८. संवेदनकाले ।९.विषयस्य ।१०.विषयाकारं ।११. अन्याकारं ।१२. संवेदनगताकारात् । १३. अनन्तरातीतविषयाकारत्वावगमः । १४. यथा नीलसंवेदनं पीताग्राहकं ।१५. अनन्तरातीतविषयाकारस्य* । ( * ज्ञानस्य, अविनाभावः ।)
For Private and Personal Use Only