________________
Shri Mahavir Jain Aradhana Kendra
___www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
७९
तत्कथञ्चित्प्रतिक्षणनश्वरं स्यात् ? सर्वथा वा ? । यदि कथञ्चिद, अर्हन्मतानुवाद एव; तथा चोक्तमहन्मतानुसारिभिः सर्वव्यक्तिषु नियतं क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ।।१ ॥
इति ।
अथ सर्वथा, हन्त ! तौहिकामुष्मिकसकललोकसंव्यवहाराभावप्रसङ्गः; तथाहि-प्रतिक्षणनिरन्वयेन नश्वरत्वे सत्यात्मादिवस्तुनः ग्राह्यग्राहकभावस्मरणप्रत्यभिज्ञानकुतूहलविरमणाद्याविद्वदङ्गनादिप्रतीतमपि नोपपद्येत, नहि ग्राह्यार्थतद्ग्राहकसंवेदनयोः कथञ्चिदपि तुल्यकालताऽभ्युपगम्यते परैः, तयोर्हेतुफलभावाभ्युपगमात् । उक्तं च- 'ग्राह्यतां विदुर्हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम्' इति ।
एवं च सति ग्राह्यार्थाभावे एव ग्राहक
१. वस्तुपर्यायापेक्षया । २. घटाद्यासु । ३. क्षणसम्बन्धभेदात् । ४. कथञ्चित्सदादिरूपतया । ५. भावार्थमाहसत्योरिति, चित्रसहकारिसामर्थ्येन । ६. संस्थानसत्त्व । ७. अननुवृत्तिनशनशीलत्वे सति । ८. धर्मकीर्त्तिना । ९. भिन्नकालं कथं ग्राह्यमिति चेत् । १०. अर्थस्य । ११. अनुमानविदः । १२. वस्तुस्थित्या ।
For Private and Personal Use Only