SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९२ www.kobatirth.org काव्यमाला । विश्वामित्रः - वत्स, कृतमुत्तरोत्तरेण । नन्वयं नेदीयानाश्रमोपघातः । लक्ष्मणः - (सव्यथमिव । खगतम् ।) Acharya Shri Kailassagarsuri Gyanmandir मीमांसते किमार्योऽयं कौशिकेऽप्यनुशासति । वाचमेषामृषीणां हि शास्त्रमेवानुवर्तते ॥ ५८ ॥ रामः - (स्वगतम् 1) गुर्वादेशादेव निर्मीयमाणो नाधर्माय स्त्रीवधोऽपि स्थितोऽयम् । अद्य स्थित्वा श्वो गमिष्यद्भिरल्पैर्लज्जास्माभिर्मीलिताक्षैर्जितैव ॥ ५९ ॥ किं तु । दीर्घ प्रजाभिरतिकौतुकिनीभिराभिरस्मिन्नकीर्तिपटहे मम ताड्यमाने । , भावः । गरीयसीत्यत्र गुरुशब्दस्य प्रियस्थिर-' इत्यादिना गरादेशः । क्लिशित्वेत्यत्र 'अलंखल्वोः -' इत्यादिना क्त्वा । 'क्लिशः क्त्वानिष्ठयोः' इतीट् । 'न क्त्वा सेट्' इति कित्त्वनिषेधे प्राप्ते 'मृडमृद - ' इत्यादिना कित्त्वम् । धर्मेण हेतुना पुत्रः । यद्वा धर्मार्थं पुत्रः । यद्वा धर्मप्रधानः पुत्रो धर्मपुत्रः । तस्मिन्धर्मपुत्रे त्वयि मधुच्छन्दस्यौरसे वा पुत्रे कौशिकस्य न विशेषः । तथा च सर्वथा तवाज्ञा कर्तव्येति भावः । मधुच्छन्दा नाम विश्वामित्रस्यैौरसः पुत्रः । नेदीयान्संनिहित: । ' अन्तिकबादयोर्नेदसाधौ' इत्यन्तिकशब्दस्येयसुनि रूपम् । कथं स्त्रियमिमां निगृह्णामीति रामभद्रस्य संदिग्धं वचनमसहिष्णोः कौशिकादतित्रस्तस्य लक्ष्मणस्य सव्यथत्वमिति मीमांसते विचारयति । अपि तु विचारयितुं नार्हतीत्यर्थः । ' मान्बध - ' आदिसूत्रेण सन्दीर्घश्चाभ्यासस्य । कौशिकेऽपीत्यपिर्विरोधाभासस्फोरणाय । नन्वतिपापजनकं कर्म कथं न विचार्यत इत्यत आह-वाचमिति । हि यतः शास्त्रं कर्तृ, एषां मुनीनामेव वाचमनुवर्ततेऽनुधावति । मुनिवाक्शास्वार्थान्नातिवर्तते । यथा शास्त्रं तथैवेत्यर्थः । 'प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । शब्देन येनादिश्येत तच्छास्त्रमभिधीयते ॥' इति स्मृतिः । यद्वा मुनीनां वाचमनुलक्ष्यीकृत्य शास्त्रं वेदो वर्तते प्रवर्तते व्यवहरति । तामेवोद्दिश्य वेदप्रवृत्तेः । गुर्वादेशादिति । निर्मीयमाणः क्रियमाणः । ननु भवतु पापाभावस्तथापि रघूणां स्त्रीवधे लोकलज्जापि न भवतीत्यत आह-अल्पैरिति । अल्पैर्बालकैर्लज्जा जितैव । अद्यास्मिंस्तपोवने स्थित्वा श्वो गमिष्यद्भिः । अत एव मीलिताक्षैः कृताक्षिनिमीलनैः । अक्ष्णि लज्जा संक्रामत इति लोकोक्तिः । श्वःशब्दआगामिदिनवाच्यव्ययः । 'ह्योऽतीतेऽनागतेऽहि वः' इत्यमरः । दीमिति । अतिकौतुकिनीभिस्ताडकाव धेन साश्चर्याभिराभिः प्रजाभिर्जनैर्दीर्घमत्यर्थ ममा१.‘कृतं कृतमुत्तरेण’; ‘कृतं कृतमुत्तरोत्तरेण' इति पाठः २. 'निर्मायमाण:' इति पाठः. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy