________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः]
अनर्घराघवम् । विश्वामित्रः-(परिक्रामन्सहर्षम्।) हन्त । कृतकृत्यप्रायमात्मानं पश्यामः । यतः। निर्वृत्तो बहु तावदध्वरभुजामातर्पणोऽयं विधि
यादेन समं सुकेतुदुहिता चाचैव घानिष्यते । पाणौकृत्य पुनर्वृषध्वजधनुर्भङ्गैकशुल्कां वधूमैक्ष्वाके सुरकार्यदिक्षु चलति स्वास्थ्यं विधातास्महे ।। ३९ ।।
(रामलक्ष्मणावुत्थायोपसर्पतः।) विश्वामित्र:-(राममतिचिरं निर्वर्ण्य सस्नेहकौतुकम् ।)
एष वैहारिकं वेषमादधानो धनुर्धरः ।
तत्त्वमान्तरमस्माकममृतैरिव लिम्पति ॥ ४० ॥ उभौ-(उपमृत्य।) भगवन् , दाशरथी रामलक्ष्मणावभिवादयेते ।
मित्रः श्रूयमाणस्य श्रुतिप्रतिपादितस्य कर्मणो व्यञ्जनैश्चिकैरेकभुक्तादिभिरधिकोज्ज्वलां तपस्तेजोमयीं लक्ष्मी पुष्णाति । हन्त हर्षे । विश्वामित्रो निर्वृत्ततामेव स्फुटयन्रक्षोवधं सूचयति-निर्वृत्त इति । अध्वरभुजां देवानामातर्पणस्तृप्तिहेतुर्विधिर्बहु यथा स्यादेव तावन्निवृत्तः । किंचिदवशेषयितुमस्तीति हृदयम् । तावच्छब्द उपक्रमेऽवधारणे वा । अद्यैवं सुकेतुदुहिता ताटका दायादेन सुतेन सपिण्डेन वा सह घानिष्यते मारयितव्या।रामभद्रद्वारेति शेषः । कर्मणि लट् । चिण्वदिट् । ननु तादृक्कठिनकर्मणि रामभद्रः कथं प्रगल्भत इत्याशय तत्प्रवृत्त्यौपयिकं रूपं सूचयन्नाह-पाणौकृत्येति ।महादेवधनुर्भङ्ग एवैकं शुल्कं पणो यस्यास्तादृशीं वधू सीतां पाणौकृत्य विवाह्य सुरकार्यदिक्षु । सुरकार्यार्थी दिशः सुरकार्यदिशः । शाकपार्थिवादिः । ता दक्षिणाः । तत्र रावणवधात् । दक्षिणदिश एकत्वेऽपि तत्र प्रदेशबहुत्वाद्बहुवचनम् । तत्र ऐक्ष्वाके रामे चलति भ्रमति सति स्वास्थ्यं विधातास्महे करिष्यामहे । चलतीत्यत्र तडोऽनित्यत्वात्परस्मैपदे शतरि सति सप्तमीयम् । याणौकृत्येति 'नित्यं हस्ते पाणावुपयमने' इति विभक्तिप्रतिरूपकस्य गतिसंज्ञायाम् 'कुगतिप्रादयः' इति समासः । 'आतर्पणं प्रीणने स्यात्' इति मेदिनीकरः । 'दायादस्तु भवेत्पुंसि सपिण्डे तनयेऽपि च' इति च । 'शुल्कं घटादिदेये स्यात्पणे च' इत्यादि । एष इति । एष रामो ममान्तर्भवमान्तरम् । तत्त्वंपदार्थो मनः। यद्वान्तरं हृदयं तत्त्वं यथार्थ यथा स्यादेवममृतैरिव लिम्पति । अत्यन्ताभीष्टक्रियाकारित्वाद्यथामृतैर्लिप्यते तथा करोतीत्यर्थः । कीदृशः । वैहारिकं वनविहारे वनभ्रमणे साधुं वेषमाकारमादधानः । वैहा
१. 'कृतकृत्यमिवात्मानं पश्यामि' इति पाठः, २. 'यतः' इति क्वचिन्नास्ति. ३. 'धनुव॑सैक-' इति पाठः. ४. 'अतिचिराय' इति पाठः.
For Private and Personal Use Only