________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः] अनर्घराघवम् ।
२९ वामदेवः-भगवन् , अद्य खलु दिलीपकुलकुशलकर्मकल्पलतानामङ्कुरग्रन्थिभिरुदीर्यन्ते किसलयानि । यदत्रभवानपि त्रिभुवनसनातनगुरुरेवमस्मै नरेन्द्राय स्पृहयति ।
___ (इति परिक्रामतः ।) दशरथः-(सहर्षे ससंभ्रममासनादुत्थायोपसृत्य च ।) भगवन्कुशिकनन्दन, ऐक्ष्वाकः पतिरथोऽभिवादयते । विश्वामित्रः-स्वस्ति भवते सपरिवाराय ।
(इति सर्वे यथोचितमुपविशन्ति ।)
'दक्षिणापश्चात्पुरसस्त्य' । 'सीकरोऽम्बुकणाः स्मृताः' इत्यमरः । 'मरुतौ पवनामरौं' इति च । 'धारासंपात आसारः' इत्यपि । कुशलकर्माण्येव कल्पलता इति रूपकम् । 'ग्रन्थिर्ना पर्वपरुषी' इत्यमरः । उदीर्यन्ते प्रकाश्यन्ते । सनातनो नित्यः । नरेन्द्रायेत्यत्र 'स्मृहेरीप्सितः' इति संप्रदानता । इक्ष्वाकुर्मनुवंशजो राजा । 'तस्थापत्यम्' इत्यण् । 'दाण्डिनायन-' इत्यादिना टिलोपः । भगवनिति । 'आर्येति नृपतिर्विप्रं तथायुष्मन्निति द्विजः । भगवन्नाह राजा तं राजनिति तपोधनः ॥' इति भरतः । पतिरथ इति पतिशब्दो दशसंख्यावाचको लक्षणया दशरथे वर्तते । 'गुरोनाम न गृह्णीयादात्मनः कृपणस्य च' इति निषेधादशरथ इति साक्षान्नोक्तम् । 'पतिर्दशाक्षरच्छन्दोदशसंख्यालिषु स्त्रियाम्' इति मेदिनीकरः । स्वस्ति कुशलम् । 'वस्त्याशी:क्षेमपुण्यादौ' इति विश्वः । भवते इत्यत्र 'नमःखस्ति-' इत्यादिना चतुर्थी । 'परिवारः परिजने खड्गकोषेऽपि जङ्गमे' इति विश्वः । सपरिवारायेति सह परिवारेण वर्तत इति । 'तेन सहेति तुल्ययोगे' इति समासः । 'वोपसर्जनस्य' इति सहस्य सः । ननु 'प्रकृत्याशिषि', 'अगोवत्सहलेषु' इत्याशीर्विवक्षायां प्रकृतिभावप्राप्ह्या सहभाव एव भवेत् , न तु सभाव इति । अत्र केचित् । इहाशीर्विवक्षाया अभावात्स्वस्तीत्यादिना प्रश्नस्यैव करणात्।अन्ये त्वाशीविवक्षैवात्र, न तु प्रश्नः, तेन 'सहपरिवाराय' इत्येव पाठः । अनयोरुत्तरः पक्षः साधीयानिव । दशरथाभिवादनानन्तरं विश्वामित्रस्याशीर्दानस्यैवोचित. त्वात् । अत एव 'कच्चित्कान्तारभाजाम्' इत्यादिना प्रश्रयपूर्वकं दशरथप्रश्नोऽपि संगच्छत इति । अन्यथा प्रश्नानन्तरमुत्तरदानस्यैवोचितत्वादिति विश्वामित्रस्यागमननिमित्तं विकल्पयन्नाह-कञ्चिदिति । कच्चित्कथय कान्तारभाजां महारण्यवासिनां कोऽपि शौवापदः श्वापदकृतः परिभवोऽभिभवो भवति यस्माद्धेतोः संप्राप्तोऽसीति सर्वत्र प्रश्ने योज्यम् । यद्वा कान्तारभाजां दुर्गवमसेविनाम् । दस्यूनामिति यावत् । परिभवोऽभि
१. 'उद्गीर्यन्ते' इति पाठान्तरम्.
For Private and Personal Use Only