________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
काव्यमाला।
अपि च । दशमुखभुजदण्डमण्डलीनां दृढपरिपीडनपीतमेखलोऽयम् । जलगृहकवितर्दिकासुखानि स्फटिकगिरिगिरिशस्य निर्मिमीते ।। ४७ ॥ विभीषणः--(सीतां प्रति ।) देवि, दृश्यन्ताममी कैलासाद्रितटीषु धूर्जटिजटालंकारचन्द्राङ्कुर
ज्योत्स्नाकन्दलिताभिरिन्दुदृषदामद्भिर्नदीमातृकाः । गौरीहस्तगुणप्रवृद्धवपुषः पुष्प्यन्ति धात्रेयक
भ्रातृस्नेहसहोढषण्मुखशिशुक्रीडासुखाः शाखिनः ॥ ४८ ॥ अपि चास्य नित्यमधित्यकावासी परमेश्वरः ।
सहस्राक्षैरङ्गैर्नमसितरि नीलोत्पलमयी
मिवात्मानं मालामुपनयति पत्यौ मखभुजाम् । जिघृक्षौ च क्रीडारभसिनि कुमारे सह गणै
हसन्वो भद्राणि द्रढयतु मृडानीपरिवृढः ॥ ४९ ॥
दिति भावः । दशमुखेति । दशमुखस्य रावणस्य भुजदण्डमण्डलीनां दृढ़परिपीडनेन गाढयन्त्रणेन पीता दुर्बलीकृता मेखला यस्य सोऽयं कैलासो महादेवस्य सलिलगृहं 'जलहरी' इति ख्यातं तदेव वितर्दिका वेदिका तत्सुखानि निर्मिमीते ददाति । 'माङ् माने' । शपः श्लुः । 'भृञामित्' इतीत्त्वम् । जलनाड्या रावणभुजमण्डलीयन्त्रणेनोवंगमनाद्धारागृहसुखमिति भावः । 'स्याद्वितर्दिस्तु वेदिका' इत्यमरः । कैलासेति । अमी शाखिनो वृक्षाः कैलासपर्वतस्य तटीषु पुष्प्यन्ति पुष्पवन्तो भवन्ति । महादेवजटालंकारीभूतो यश्चन्द्राङ्कुरस्तस्य ज्योत्स्नया कन्दलिताभिः पल्लविताभिरिन्दुदृषदां चन्द्रकान्तमणीनामद्भिर्जलैनदीमातृकाः । नदी माता परिपालिका येषां ते । चन्द्रकान्तप्रसरणज'लप्रवाहो नदीत्वेन रूपितः । गौर्या हस्तगुणेन भद्रकहस्तकर्मणा प्रवृद्धवपुषः । अत एव धात्रेयकभ्राता कार्तिकेयः । तन्मात्रा गौर्या शाखिनां पोषणात् । धात्री उपमाता गौरी । धात्रेयकभ्रातृस्नेहेन हेतुना सहोढं सहप्राप्तं षण्मुखशिशुक्रीडामुखं यैस्ते । यादृशं मुखं गौरीतः षण्मुखेन लब्धं तादृशं शाखिभिरपि तैस्तेन सहैव लब्धमिति भावः । गिरेरुप- . रिभूरचित्यका । 'उपत्यकानेरासन्ना भूमिरूर्वमधित्यका' इत्यमरः । सहस्त्राक्षैरिति । सहस्रमक्षीणि येषु तादृशैरङ्गैः कायावयवर्नमसितरि नतिं कुर्वति सति मखभुजां पत्यौ इन्द्रे आत्मानं खं चक्षुषां नीलोत्पलसाम्यान्नीलोत्पलमयीमिव मालारूपामुपनयति सति
१. 'मण्डलीभिः'. २. 'निबिडनिपीडन'.
For Private and Personal Use Only