________________
Shri Mahavir Jain Aradhana Kendra
७ अङ्कः ]
अनर्धराघवम् ।
अन्येष्वप्यशनेषु सत्सु जगतः प्राणाः खदन्तेतरां
मातः कद्रु यदि प्रसौति भवती भूयः सुतानीदृशान् ॥ ८ ॥
( सर्वे हसन्ति । )
सीता - (सस्नेहस्मितं लक्ष्मणमवलोक्य रामं प्रति । ) अज्जउत्त, सोमित्तिकित्तिकन्दलीए उपपत्तिखेत्तं कदरो उण संणिवेसो ।
सुवेलपादः । सीता - जहिं एव्व
www.kobatirth.org
रामः — (सहर्षरोमाञ्चम् 1 ) देवि मैथिलि, अयमितो हस्तदक्षिणेन दशरथदशकंधरस्कन्धवारैकप्रवीरयोर्लक्ष्मणमेघनादयोर्द्वन्द्वयुद्ध व्यतिकरसाक्षी
Acharya Shri Kailassagarsuri Gyanmandir
अणुराअरोमकण्ट असे अजलेहिं णिसाअरी कावि । उद्दीविणिव्वाविअदइदचिदाणलमनु मरेदि ॥ ९ ॥
१. 'व्यतिकरैक.
अन० २३
प्रसौति । तदा परं नान्या कापीत्यर्थः । तावदिति वाक्यालंकारे । रसान्रसयितुमास्वादयितुं द्वे करणे द्वे इन्द्रिये जिह्वारूपे । अन्येषां प्राणिनामेकैव रसना, सर्पाणां तु द्वे इति वैषम्यम् | शब्दांश्च रूपाणि श्रोतुं द्रष्टुम् । यथाक्रममन्वयः । एकमिन्द्रियं चक्षुः । तदेव श्रोत्रं च । चक्षुःश्रवस्त्वात् । अन्येषां द्वे इन्द्रिये श्रोत्रं चक्षुः । उरसा वक्षसा गलै गमनाय निगूढमव्यक्तं पदं चरणम् । अन्ये पुनः प्रसिद्धचरणैः संचरन्ति । अन्येषु कटिनकोमलादिष्वशनेषु भक्ष्येषु सत्स्वपि जगतो विश्वस्य प्राणा वायवः, अथ चासवः स्वदन्ते रोचन्ते । तथा च न युक्ता ईदृशाः सुता उत्पादयितुमिति भाव: । 'जगत्प्राणसमीरणाः' इत्यर्थः । ननु संवुद्धौ गुणे कृते 'कद्रो' इति स्यात् तत्कथं न तथेति चेत्, न । ‘कद्रुकमण्डल्वोः संज्ञायाम्' इत्यूङि कृते हखत्वविधानात् । अज्जउत्तेति । 'आर्यपुत्र, सौमित्रिकीर्तिकन्दल्या उत्पत्तिक्षेत्रं कतरः पुनः संनिवेश:' [ इति च्छाया ।] इह 'कन्दली स्याद्गुल्मभेदे नवाङ्कुरे' इति विश्वः । कतरः कः । खार्थे तरप् । संनिवेशः स्थानम् । इतोऽस्मिन्प्रदेशे । आद्यादित्वात्तसिः । हस्तदक्षिणेन 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया । स्कन्धावारः कटकम् । द्वन्द्वमन्योन्यम् । यद्वा द्वन्द्वं युद्धभेदः । व्यतिकरः संगमः प्राचुर्ये वा । पादाः प्रत्यन्तपर्वताः । जहिं इत्यादि । ‘यत्रैव, अनुरागरोमकण्टकस्वेदजलैर्निशाचरी कापि । उद्दीपितनिर्वापितदयितचितानलमनु म्रियते ॥ [ इति च्छाया ।] इह रोमकण्टकेन रोमाश्चेनोद्दीपितं स्वेदजलेन निर्वापितं चितानलमनु लक्ष्यीकृत्य निशाचरी राक्षसी म्रियते प्राणांस्त्यजति । 'अनुसरेदि' इति पाठे अनुसरति । चितानलं यथा स्यादेवमिति क्रियाविशे
२६१
For Private and Personal Use Only