________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६ अङ्कः]
अनर्घराघवम् ।
दिनकर कुलकेतुः कौतुकोत्तानचक्षुबहुमतरिपुकर्मा कार्मुकी रोमभद्रः ॥ ५० ॥
"
रत्नचूडः – (सहर्षं राममवलोक्य रावणं प्रति ।) राक्षसराज, बालेनापि विल्नधूर्जटिधनुः स्तम्भेन बाहूष्मभिर्थेन स्वेदयता मनोहरमृजूचक्रे मुनिर्भार्गवः । संप्राप्तो रघुनन्दनः किमपरं तेनाधुना नेप्यते
Acharya Shri Kailassagarsuri Gyanmandir
२४३
धन्यो वालिसमानकर्तृकवध लाँघातिभूमिं भवान् ॥ ५१ ॥ हेमाङ्गदः—(सकौतुकम् ।) सखे, तूष्णीमास्खहे तावत् । शृणुवः किं ब्रवीति रावणः । (कर्ण दत्वा । कथमेवमाह । साधु रे क्षत्रियडिम्भ, साधु । यत्कन्यामभिलप्यता निमिपतेर्न स्थाणवीयं मया
दोर्लीलातुलितावतारितहरग्राव्णापि रुग्णं धनुः । तद्रक्ष्यन्त्यधुना कियन्तमवधिं यावद्भवानित्यमी देवेन्द्रद्विपदानदुर्दिनभिदो रौद्रार्चिषो मार्गणाः ॥ ५२ ॥
For Private and Personal Use Only
योग्यो वीरभोगीण: । 'आत्मन्विश्वजनभोगोत्तरपदात्सः' । ' कुमति च' इति णत्वम् । केतुः पताका चिह्नं वा । 'केतुचिपताकयो:' इति विश्वः । उत्तानं विकसितम् । बहुमतं स्तुतं रिपौ कर्म युद्धादिव्यापारो यस्य सः । छलतो रावणं स्तुवन्रामस्तुतिमाहवालेनापीति । येन रामेण वाहूष्मभिर्वाहुबलैः स्वेदयता स्वेदं कुर्वता मनोहरं यथा स्यादेव भार्गवो मुनिः ऋजूचक्रे । अवक्रः । सरल इति यावत् । कृतः । अन्यदपि वंशावनृजु वह्निस्वेदनादृजूक्रियत इति ध्वनिः । वालेनापि न तु समर्थन विलूनो भमो धूर्जटेर्महादेवस्य धनुःस्तम्भो येन तादृशेन । सोऽयं रघुनन्दनः संप्राप्तः । तेन रामेणाधुना संप्रति भवान्रावणो वालिनि वालिविषये समानः कर्ता यस्य स समानकर्तृकवधस्तेन करणेन श्लाघातिभूमिं स्तुतिप्रकर्षे नेष्यते प्रापयिष्यते यतोऽतस्त्वं धन्योऽसीत्यर्थः । तथा च भवदभिभवकर्तारं वालिनं यो हतवान्स त्वामपि हनिष्यतीति तव महती श्लाघेति भावः । यद्वा वालिवधेनैवात्मवधोऽपि त्वया ज्ञातस्तथापि मानवशान सीता दत्ता न वा संधिः कृत इति मनस्त्रितया तवातिश्याघेति भावः । तूष्णीमाखहे निर्वचनौ तिष्ठावः । यत्कन्यामिति । निमिर्जनकपूर्वपुरुषः । तत्पतेर्जनकस्य कन्यां सीतामभिलष्यतेच्छता मया यद्धनुर्न रुग्णं न भग्नं तत्र स्थाणवीयमैश्वरं तदिति हेतुः । न त्वशक्तिः । ईश्वरभक्तस्य मम न युक्तस्तद्धनुर्भङ्ग इति भावः । स्वसामर्थ्यं स्मारयति – दोललया बाहुकीडया तुलितोऽनन्तरमवतारितो हरग्रावा कैलासो येन तादृशेनापि । 'ग्रावाणौ शैलपाषाणौ'
1
१. ‘रामदेवः ’. २. 'रे राक्षसराज' ३. श्राध्यातिभूमिम्
४. 'आःख'.