________________
Shri Mahavir Jain Aradhana Kendra
२२०
www.kobatirth.org
अथ शुकः किमासीत् ।
काव्यमाला |
अपर्याप्तः कोऽपि खपरपरिचर्यापरिचय
प्रबन्धः साधूनामयमनभिसंधानमधुरः ॥ ६॥
Acharya Shri Kailassagarsuri Gyanmandir
सारण:-- अहमपि न जानामि ।
माल्यवान्- - ( विमृश्य 1 ) वत्सविभीषणस्य रामोपश्लेषेण खकुल्यं व्यसनमिति प्रमुग्धोऽस्मि ।
सारण:- आर्य, तथा धर्मवृत्तिरार्यसंतानश्च कुमारः कथं ज्यायांसं भ्रातरमवधूय प्रतिपक्षवर्ती संवृत्तः ।
माल्यवान्- - वत्स, दशग्रीवं पृच्छ । (निःश्वस्य ।) अथवा दैवम् । सारण:-- आर्य, यदि श्रवणार्होऽस्मि तदा निवेदय ।
माल्यवान् - वत्स, केसरिकलत्रसंभवेन प्रभञ्जनसूनुना विलुण्ठितामशोकवनिकामवलोक्य राजा तवायं विभीषणमवोचत् । यथा - ' वत्स, पश्य मनुष्यपोतद्वयौवष्टब्धेन दुरात्मना कपिकीटेन कथं विजृम्भितम्' इति ।
सारणः -- ततस्ततः । माल्यवान् - ततो विभीषणः प्रणम्य व्यजिज्ञपत्— 'देव, जातिं मानय मानुषीमभिमुखो दृष्टस्त्वया हैहयः
स्मृत्वा वालिभुजौ न सांप्रतमवज्ञातुं च ते वानराः ।
त्यत आह-साधूनां स्वस्यात्मीयस्य परस्यान्यस्य च परिचर्या पूजा तत्परिचये ज्ञाने समूह वा प्रबन्धोऽनुबन्धोऽपर्याप्तोऽनिवारितो भवति । मधुरो मनोज्ञः । किमासीत् । किंभूत इत्यर्थः । किंशब्दो निपातः । कीदृक् । बद्धोऽबद्धो वासीदिति भावः । उपश्लेषः समाश्रयणम्, उपष्टम्भो वा । ज्यायांसं ज्येष्ठम् । 'वृद्धस्य ज्यः' इति ज्यः । ‘ज्यादादीयसः' इत्यात्वम् । अवधूय त्यक्त्वा । केसरी वालिशिष्टो वानरः । तस्य कलत्रं वधूस्तत्संभवेन प्रभञ्जनो वातस्तस्य सूनुना पुत्रेण हनुमता विलुण्ठिता भग्ना अशोकेन वृक्षभेदेनोपलक्षिता व निकाल्पवनम् । यद्वा अशोकनिमित्तं वनिकेति शाकपार्थिवादिः । अवष्टब्धेनावलम्भितेन कीटेनेव कीटेन । विजृम्भितं चेष्टितम् । विक्रान्तं वा । व्यजिज्ञपद्विज्ञापयति स्म । वक्ष्यमाणमिति शेषः । जातिमिति । हे पौलस्त्य रावण, त्वामहमेतदभ्यर्थये प्रार्थयामि । एतत्किम् । सीतामर्पय । रामायेति शेषः । काराकुटुम्बीकृतान्बन्ध
१. 'धर्मप्रवृत्तिः ' २. 'प्रतिपक्षवृत्तिः संपन्न:'; 'विपक्षवर्ती संप्रति संवृत्तः' ३ 'यदि ४. 'राजा ते दशास्यो'; राजा बतायम्'. ५. अवष्टम्भेन. ६. 'वानरान्’.
वा'.
For Private and Personal Use Only