________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः] अनर्घराघवम् ।
१५ तत्र तावन्निरूपयामि रूपकमभिरूपमीदृशम् । (मुहूर्तमिव स्थित्वा । स्मरणमभिनीय । सोल्लासम् ।) अस्ति मौद्गल्यगोत्रसंभवस्य महाकवेर्भट्टश्रीवर्धमानतनूजन्मनस्तन्तुमतीनन्दनस्य मुरारेः कृतिरभिनवमनर्घराघवं नाम नाटकम् । तत्प्रयुञ्जानाः सामाजिकानुपास्महे । (विचिन्त्य सहर्षम् ।) अहो रमणीया खल्वियं सामग्री परिषदाराधनस्य । यतः । भूत्कथमुत्पन्नः । अजस्य तस्य जन्मायोगात् । ऋषौ वाल्मीकिमुनौ दैव्यो देवसंबन्धिन्यः संस्कृतवाण्यः कथं खतः प्रचकाशिरे स्वयमाविर्भूताः । देववाण्या मनुष्ये प्रवेशायोगात्। तथा चैतत्सर्वं यथा स्यादेवं प्रबन्धकृतां कवीनामेवादृष्टपरिणामेनाभूदिति तात्पर्यम् । परिपाक इत्यत्र 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति दीर्घत्वम् । जगत्रयीमित्यत्र समाहारे द्विगु: । द्विगोः' इति डीप् । रूपकं नाटकादि । 'रूपकं नाटकादि स्यात्' इति भरतः । अभिरूपमुत्कृष्टम् । 'अभिरूपं मतं रम्ये सादृश्योत्कृष्टयोरपि' इति विश्वः । अभिनीय शिरःकम्पादिना स्फुटीकृत्य । सोल्लास सहर्षे यथा स्यादेवम् । मौद्गल्यनामकं गोत्रम् । कवेर्गोत्रकीर्तनादिकमपि कर्तव्यम् । यदाह भरतः-'गोनं नाम च बनीयात्पूजावाक्यं च पार्षदः । नाटकस्य च यन्नाम गर्भनिर्दिष्टलक्षणम् ॥' इति भट्टश्चतुर्दशशास्त्राभिज्ञः । मालतीमाधवटीकायां तथैव सर्वरक्षितेन व्याख्यातत्वात् । देशभाषा चेयम् । तनूजन्मनः पुत्रस्य । तन्तुमती तन्माता तत्पुत्रस्य । कृतिनाटकपदयोरजहल्लिङ्गतयान्वयः । अनर्घः पूज्यो राघवो रामो यत्र तत् । 'अमूल्ये दृश्यतेऽनर्घस्तथा पूज्ये सुदुर्लभे' इति । नाटकलक्षणं संगीतकल्पतरौ---'प्रख्यातोन्नतनायकं रसमयं राजर्षिवंशोद्भवं साङ्गं भङ्गजयान्वितं रसमयं तत्तत्पुराणाश्रयम् । भाषावैभवसुन्दरं प्रविलसन्नानाविलासं वलद्वृत्तिव्याप्तमशेषसंधिसहितं सप्ताङ्कवनाटकम् ॥' नाटके नियमास्तु-'नाटके सूच्यमर्थ तु पञ्चभिः प्रतिपादयेत् । विष्कम्भतूलिकाङ्कास्याङ्कावतारप्रवेशकैः ॥ एभिः संसूचयेत्सूच्यं दृश्यमकैः प्रदर्शयेत् । दूराध्वानं वधं युद्धं राजादेशादिविप्लवम् ॥ निरोधं भोजनं स्नानं सुरतं चानुलेपनम् । असुरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ॥ अङ्केनैव निबध्नीयान्नैवान्येन कदाचन । नाधिकारिवधः क्वापि लाज्यमावश्यकं न च ॥ एकाहाचरितैकार्थमित्थमासन्ननायकम् । पात्रैस्त्रिचतुरैरङ्कस्तेषामन्ते च निर्गमः ॥ एवमङ्काः प्रकर्तव्याः प्रवेशादिपुरस्कृताः । पञ्चाङ्कमेतदवरं दशाङ्क नाटकं वरम् ॥' इति भरतः। प्रयुञ्जाना नृत्यन्तः । वयमिति शेषः । 'प्रोपाभ्यां युजे:-' इति तङ् । 'सभायामुपविष्टा ये सभ्याः सामाजिकाश्च ते' इति भरतः । सहर्षमिति । परिषदारा. धनसामग्रीस्मरणादिति भावः। खलु वाक्यालंकारे । आराधनसामग्रीकथनव्याजेन खोत्कर्षमप्याह-मद्वा इत्यादि । वर्गे भवा वाः । 'वर्गाच' इति यत् । रसः शृङ्गारादिः । पाठः पठितिः । गीतिधुवादिः। गतिश्चरणन्यासः। यद्वा गतिर्हस्ताद्यभिनयः । . १. केघुचित्पुस्तकेषु 'महाकवेः' इत्यस्मात्पूर्वम् ‘बालवाल्मीकेः' इत्यधिकं विशेषणम्.
For Private and Personal Use Only