________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
काव्यमाला । रामः-(सस्मितम् ।) वत्स, साध्वेव ब्रवीषि । किं तु । दृप्यत्पौलस्त्यकण्डूभिदुरभुजभरोष्मायमाणः कपीन्द्रो
नायं नः संदधीत कचिदपि हि विधौ नैव साहाय्यकामः । सोऽहं सुग्रीवमेतद्दमनदृढतरं मित्रमिच्छामि पश्चा___ पारस्त्रैणेयपुत्रव्ययशिथिलशुचं शक्रमाराधयामि ॥ ३२ ॥ लक्ष्मणः-साधुदर्शिनी बुद्धिरार्यस्य । किं च विधूतशापेन दनुनापि देवभूयां गतिमभिलम्भितेन संदिष्टमार्यस्य यथा 'अस्य निषादपतेर्वचसि देवेनावधातव्यम्' इति ।
रामः—तद्नुहोऽपि प्रतिदूत्यमर्हति । लक्ष्मण:--(गुहं प्रति ।) वयस्य, एवमस्मद्विरा सुग्रीवो वक्तव्यः
'पितायं रेतोधास्तव तरणिरस्मत्कुलगुरु
मनुर्वैमात्रेयस्तदपि सहजं मित्रमसि नः । अथापि ज्ञातेयं शिथिलयसि कापेयचपल:
शरास्तन्मे वालिक्षतजरसलोलाः प्रतिभुवः' ॥ ३३॥ दृप्यदिति । भिदुरः स्वयं भेदनशीलः । ऊष्मायमाणस्तेज उद्वमन् । 'बाष्पोष्मभ्यामुद्वमने' इति क्यङ् । अयं कपीन्द्रो वाली नोऽस्मान्न संदधीत न संधियुक्तान्कुर्यात् । हि यतः। विधौ कार्ये । साहाय्यं सहायत्वम् । प्रकृतमुपसंहरति-सोऽहमित्यादि । दमनं मारणम् । तहींन्द्रपुत्रस्य वालिनो वधे इन्द्रस्य शोकः स्यादित्यत आह-पश्चादित्यादि । पश्चाच्छमाराधयाम्याराधयिष्यामि । वर्तमानसामीप्ये लट् । परस्त्रिया अपत्यं पारस्पैणेयः । 'कल्याण्यादीनामिनङ् च वा' इति ढक् । ढस्येयः । व्ययो नाशः शिथिलशुचमल्पशोकम् । तथा च परस्त्रीसंभवपुत्रनाशादिन्द्रस्यापि नातिक्रोधो भविष्यतीति भावः । 'पारस्त्रैणेयस्तु परस्त्रियाः' इत्यमरः । विधूतस्त्यक्तः। दनुर्दनुजः कबन्धः। देवभूयं देवत्वम् । 'भुवो भावे' इति क्यप् । 'स्याद्देवभूयं देवत्वम्' इत्यमरः । अभिलम्भितः । प्रापितः। दूत्यं दूतकर्म । पुरोहितादित्वाद्यत् । 'दूत्यं तद्भावकर्मणी' इत्यमरः । पितेत्यादि । अयं तरणिः सूर्यस्तव पिता। कीदृशः। रेतोधाः शुक्रापकः । 'आतो मनिन्-' इत्यादिना विच । सूर्यस्य त्वमौरसः पुत्रः । यद्वा रेतस्तेजः। तद्दधाति रेतोधास्तेजोनिधिः । “रेतः शुक्रे च तेजसि' इति विश्वः। अस्मत्कुलगुरुर्मनुस्तव वैमात्रेयः सपत्नभ्राता। तस्मादस्माकमपि सहजं कुलजं मित्रं त्वमसि । तथापि कापेयचपलः
१. 'साध्वेवं'. २. 'दृढतम'. ३. 'आराधयावः'; 'आराधयामः'. ४. साधुदर्शिनीय'. ५. 'गतिं लम्भितेन'. ६. 'तरल:'.
For Private and Personal Use Only