SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२ काव्यमाला। गुहः-यदुत्तरीयमुत्प्लुत्य हनूमानग्रहीत् , तदेतद्देव, गुणानुरागिणा कुमारसुग्रीवेण सभाजयितुमुपस्थितवतो मम हस्ते देवस्य प्राभृतीकृतम् । (इति रामस्य हस्ते सीताया उत्तरीयमर्पयति ।) रामः-(गृहीत्वा हृदये निधाय । सास्रम् ।) हा देवि विदेहराजनन्दिनि, कथमुत्तरीयशेषा दृश्यसे । (इति निमीलिताक्षो लक्ष्मणमवष्टभ्नाति ।) लक्ष्मणः-(निःश्वस्य ।) सखे निषादराज, कुशलं सुग्रीवस्य । गुहः- अद्य त्वयि वार्तामनुयुञ्जाने । रामः-(खगतम् ।) जानन्नेव दशाननोऽपहरते नः प्रेयसीमैस्ति वा चन्द्रापीडमुपासितुं स हि शिरोदाम खयं कृत्तवान् । तत्रासो रजनीचरस्य न पुनः कण्ठाटवीकर्तना द्धिग्बाणैर्मम चन्द्रहासहतकक्षुण्णोऽयमध्वा वृतः ॥ २६ ॥ लक्ष्मणः-आर्य, कथमस्मासु वनौकसोऽपि सौजन्यमनुरुध्यन्ते ।। रामः-किमुच्यते । सुग्रीवः सनाभिरयमस्माकम् । अस्य हि प्रभवो भगवानक्ष्वाकस्य राजर्षिवंशस्य प्रसविता सहस्रदीधितिः । (हृदयस्थमुत्तरीयं दृष्ट्वा ।) वत्स गुह, स्पृहयामि सुग्रीवहनूमतोर्दर्शनाय । तदृष्यमूकगामिनं मार्गावेदय । दृश्यते' इति दीर्घः । सभाजयितुं प्रीणयितुम् । प्राभृतमुपढौकनम् । ‘पासन' इति प्र. सिद्धम् । 'प्राभृतं तु प्रदेशनम्' इत्यमरः । अनुयुञ्जाने पृच्छति । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । जानन्नेवेति । नोऽस्माकं प्रेयसीं सीतां जाननेव । यद्वा जाननेव ।रक्षो. नाशहेतूनस्मानिति भावः । अपहरते चोरयति, नयति वा । अस्ति वेति लोकोक्तिः । इदं पुनर्वर्तत इत्यर्थः । हि यतः स रावणश्चन्द्रापीडं महादेवमुपासितुं वयं शिरोदाम कृत्तवान् । तत्तस्मात्पुनः कण्ठाटवीकर्तनादपि रावणस्य न वा त्रासः । चन्द्रहासो रावणखड्गः । स एव हतको निन्द्यः । तेन क्षुण्णः प्रहतोऽयमध्वा मार्गः शिरश्छेदरूपो वृतो. ऽन्विष्टः, प्रार्थितो वा । मम वाणैः । अत्र धिक् । गर्हेत्यर्थः । वनौकसो वानराः । अनुरुध्यन्ते कामयन्ते । 'अनोरुध कामे' दिवादिः । किमुच्यते । अपि तु नास्ति वागवसरः । यतोऽस्माकमयं सनाभिः खजनः । 'सपिण्डास्तु सनाभयः' इत्यमरः । प्रभवत्यस्मादिति प्रभव उत्पत्तिस्थानम् । प्रसविता जनकः । दर्शनायेति ‘स्पृहेरीप्सितः' इति १. 'तदेतदेव'. २. 'अवलम्बते'. ३. 'अस्तु'. ४. 'किमस्मासु'. ५. 'भगवान्' इति पुस्तकान्तरे नास्ति. ६. 'आदेशय'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy