________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
काव्यमाला। रामः-(उन्मील्य चक्षुषी दीर्घमुष्णं च निःश्वस्य ।) वत्स, दर्शनीयमेतत् ।
कुमुदवनविशायजाग्रदम्भोरुहकृतयामिकविभ्रमा रमन्ते । मदकलकरिकर्णतालनृत्यन्मुखरमयूरमनोरमास्तटिन्यः ।। १९ ।।
(इति परिकामतः ।) लक्ष्मणः-आर्य, अयमितो गिरिर्माल्यवान् ।
इह महिषविषाणव्यस्तपाषाणपीठ
स्खलनसुलभरोहिद्दर्भिणीभ्रूणहत्याः । कुहरविहरमाणप्रौढभलूकहिक्का
__ चयचकितकिरास्रस्तशस्त्रा वनान्ताः ॥ २० ।। रामः-(चिरं दृष्ट्वा सकरुणास्रम् ।)
प्रतिपरिसरं भूयानर्घः शिखण्डभृतां यथा
मिलितमलिभिः संभुज्यन्ते कदम्बविभूतयः ।
अतिप्रसज्यमानो बलात्कारेण प्रवर्तमानः । रसान्तरं कर्तुमाह-विन्ध्येति । एतास्तरङ्गमालिन्यो नद्योऽद्भिर्जलैस्तौर्यत्रिकगुणनिकां गीतवाद्यनृत्याभ्यासं कुर्वते । अद्भिः कीदृशीभिः । वेतखतीभिः । वेतसो वानीरवृक्षस्तयुक्ताभिः । 'कुमुदनडवेतसेभ्यो ङ्मतुप्' । नद्यः कीदृश्यः। विन्ध्याद्रिराजस्य कन्यान्तःपुरं कन्यावरोधः । अन्तःपुरपदेनान्तःपुरस्थाः स्त्रियो लक्षणयोच्यन्ते । 'स्यगारं भूभुजामन्तःपुरं स्यादवरोधनम्' इत्यमरः । 'अभ्यासे गुणनी योग्या' इति च । 'तौर्यत्रिकं नृत्यगीतवाद्यं नाव्यमिदं त्रयम्' इति च । अद्भिरिति 'अपो भि' इति तकारः । दर्शनीयताप्रयोजक रूपमाह-कुमुदेति । तटिन्यो नद्यो रमन्ते रतिं जनयन्ति । कीदृश्यः । कुमुदवनेन सह विशायेन पर्यायेण जाग्रता अम्भोरुहेण कृतो यामिकस्य प्राहरिकस्य विभ्रमो विलासो यामु ताः । विशाय इति 'व्युपयोः शेतेः पर्याये' इति घञ् । मदकला मत्ता ये करिणो हस्तिनस्तेषां कर्णतालेन कर्णशब्देन नृत्यन्तो मुखराः शब्दायमाना ये मयूरास्तैर्मनोहराः । 'भवेन्मदकलो मत्ते' इत्यमरः । अपरमपि रसान्तरमाह-आयति । इतोऽत्र । इह महिषेति । विषाणं शृङ्गम् । रोहितो हरिणविशेषाः । भ्रूणो गर्भः । हल्या विनाशः । विहरमाणोऽटन् । कत्रभिप्राये तङ् । हिक्का शब्दभेदः । वनान्ता वनदेशाः । रमन्ते इति क्रियाध्याहारोऽनुषङ्गो वा । 'अन्तः स्याद्देशनाशयोः' इति धरणिः । स्वरूपवाचित्वे क्लीवता स्यात् । यद्वा वनान्ता वनसमीपभूमयः। 'अन्तं खरूपे देशे ना न स्त्री शेषेऽन्तिकेष्वपि' इति मेदिनीकरः । पर्यन्तभूः परिसरः । प्रतिवर्वीप्सायाम् । तेन परिसरं परिसरं प्रतीत्यर्थः । 'प्रतिपरिसरे' इति पाठे 'तृतीयासप्तम्योर्वहुलम्' इत्यनिषेधः । अर्को महोत्सवः पूजा
For Private and Personal Use Only