________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
काव्यमाला।
श्रवणा-ततश्च विराधवधाक्षिप्तहृदये दुःसहशोकदीर्घाहीमौर्ध्वदेहिकी पितुः क्रियामतिवाह्य भगवता चतुःसमुद्रमुष्टिंधयेन विन्ध्याचलचापलारम्भविस्रब्धघातिना वातापिदानवदीर्घयात्रामङ्गलकलशेन कैलशयोनिना सनाथामरण्यवीथीं प्रतिष्ठमाने दाशरथौ पथि धाराधरो नाम वायसः सहसैव वैदेहीमुपाद्रवत् ।
जाम्बवान्-(स्वगतम् ।) इदं तावदपशकुनं नाम । (प्रकाशम् । ततस्ततः। श्रवणा-ततश्च
रक्षोभिचारचरुभाण्डमिव स्तनं यो
देव्या विदेहदुहितुर्विददार काकः । णम् । 'न राज्ञां राजकर्मणि' इति स्मृतेः। दीर्घाह्रीम् । 'राजाहःसखिभ्यष्टच्'। 'अह्नोऽह्न एतेभ्यः' इत्यहादेशः । 'अहोऽदन्तात्' इति णत्वम् । गौरादित्वान्डीए । देहादूर्व भवामौर्ध्वदेहिकी श्राद्धादिक्रियाम् । अध्यात्मादित्वाञ् । चतुर्णा समुद्राणां समाहारश्चतु:समुद्रम् पात्रादित्वात्स्त्रीत्वनिषेधः। समुद्राणां चतु:संख्यत्वं प्राच्यादिदिक्चतुष्टयभेदात् । तन्मुष्टीकृत्य धयति पिबति मुष्टिंधयः । 'नाडीमुष्टयोश्च' इति खश । 'असुरैर्देवगणैः सह युधि भङ्गमवाप्य समुद्रे प्रविश्य स्थितम् । पुनरपि तथा कृत्वा तथा स्थितम् । एवं पुनःपुनरिति ज्ञात्वा शक्रेण समुद्रपानार्थमगस्त्यमुनिरथितः । तेन च निःशेषमयं पीतः-इति पुराणम् । विस्रब्धघाती विश्वासघातकः। पुरा किल सुमेरुस्पधया वर्धिते विन्ध्ये सूर्यसंचारावरोधाद्विनावरे जगति देवैरगस्त्यमुनिरर्थितः । ततस्तेन यावदहं परावृत्त्यागच्छामि तावत्त्वया न वर्धनीयम्, किं तु खर्वी भवेति विन्ध्यः सत्यंकारितः । ततो दक्षिणां दिशं प्रति गतोऽगस्त्यो न परावृत्त्य पुनरायातः । ततःप्रभृति विन्ध्यस्तादृश एवासीत्-इति पुराणम् । वातापी दानवभेदः । दीर्घयात्रा मरणम् । यात्रायां मङ्गलकलशस्यान्वयाद्रूपकम् । देवापिवातापिनौ भ्रातरावसुरौ माया विनौ बभू. वतुः । तत्र वातापी मेषरूपः । देवापी यं कंचिन्मांसार्थिनं वातापिनं मारयित्वा संस्कृत्य च भोजयति । ततो देवापी भुक्तं तमाह्वयति । स च भोजकस्योदरं विदार्य निर्गत्य तेन सह हस्तास्फालनेन क्रीडते । एवं तेन हर्षाद्वह्वो मारिताः; कालक्रमेणागस्त्यमुनिरपि तेन तथैव भोजितः। ततश्च जीर्णस्तदुदरे वातापी-इति पुराणम् । कलशयोनिनागस्त्येन । 'वीथ्यालिरावलिः पतिः' इत्यमरः। प्रतिष्ठमाने गच्छति । 'समवप्रविभ्यः स्थः' इति त । वायसः काक उपाद्रवत् । स स्तनौ नखेन दारितवान् । संप्रति सीतापहारोत्थानं सूचयति-रक्षोभिचारेति । यः काकः सीतायाः स्तनं . १. 'वधक्षणाक्षिप्तहृदये दुःख-'. २. 'दीर्घनिद्रा-'. ३. 'कलशयोनिनागस्त्येन मुनिना सनाथामरण्यानी प्रविष्टमाने'.
For Private and Personal Use Only