________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
काव्यमाला।
सम्राजां समिधां च साधकतमं धत्ते छिदाकारणं धिमौर्वीकुशकर्षणोल्बणकिणग्रन्थिममायं करः ॥ ४४ ॥
(नेपथ्ये ।) भगवन्भार्गव भार्गव,
त्वं वेदवानसि वसिष्ठगुरोः सनाभिः ___वायंभुवः स भगवान्प्रभवो गुरुस्ते । तेनातिमात्रमसृणं हृदयं मदीय
__ मद्यापि न त्रुटति शाम्यतु ते कुदृष्टिः ॥ ४५ ॥ जामदग्न्यः-(सोचैहासम् ।) किमात्थ रे दशरथ, किमात्थ । नाद्यापि हृदयं त्रुटतीति । कथं वा त्रुटतु यावदेष न व्याप्रियते परशुः ।
(नेपथ्ये।) आः जामदग्य, गुरूनप्यधिक्षिपसि ।
पुरोजन्मा नाद्यप्रभृति मम रामः खयमहं ___ न पुत्रः पौत्रो वा रघुकुलभुवां च क्षितिभुजाम् । अधीरं धीरं वा कलयतु जनो मामयमयं
मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः ॥ ४६ ॥ पोता यदि शस्त्रकथां कुर्युः । यदि चायं ब्रह्मगणो ब्राह्मणगण: ऋत्विग्गणो वा आकृतिगण: स्यात् । आकृत्या आकारेण गृह्यते यत्र गणे स आकृतिगणो वैयाकरणप्रसिद्धः । तत्रापि चेद्यदि भवानिष्यते । तदा सम्राजां क्षत्रियाणां समिधा होमीयकाष्टानां च च्छिदाकारणं छेदनिमित्तं साधकतमं करणं कुठारं यन्ममायं करो धत्ते तद्धिक निष्फलम् । इह धिक्शब्दस्य कुत्सार्थस्याभावान द्वितीया। ‘धिग्भर्सने च निन्दायां निष्फले कुत्सितेऽपि च' इति विश्वः । 'मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः । “किणः स्यान्मृतशोणिते' इति च । नेपथ्ये दशरथवाक्यम् । सनाभिः सपिण्डः । एकगोत्र इति यावत् । 'सपिण्डास्तु सनाभयः' इत्यमरः। स्वयंभूब्रह्मा । तस्यापत्यं खायंभुवः । अण् संज्ञापूर्वकविधेरनित्यत्वान्न गुणः । किं तु उवडेव भवति । प्रभवत्यस्मादिति प्रभव उत्पत्तिहेतुः । गुरोरधिक्षेपमसहमानः सक्रोधं लक्ष्मण आह-पुरोजन्मेति । अद्यप्रभृत्यद्यारभ्य रामो मम पुरोजन्मा ज्येष्ठभ्राता न । तदादेशाकरणात् । रघुवंशजातानां क्षितिभुजां च न पुत्रो न वा पौत्रः । तादृशाचारानाचरणात् । किं तु स्वयमेवाहम् । असाधारणखभाव इति
१. 'भगवन्' इति पुस्तकान्तरे नास्ति. २. 'अपि' इति पुस्तकान्तरे नास्ति. ३. 'अवीरं वीरं वा'.
For Private and Personal Use Only