________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५
४ अङ्कः]
अनर्घराघवम् । सप्तद्वीपवतीं ददद्भुवमभिप्रैषि द्विजान्कश्यप
प्रायानप्रतिमानुभाव भवते कस्मैचिदस्मै नमः ।। २९॥ जामदम्यः-अरे क्षत्रियडिम्भ, तवानेन सत्त्वसौजन्यपौरुषोत्कर्षण किमप्यन्तराप्यायितोऽस्मि । किं तु ।
नाराचैः कृतवीर्यनन्दनवधूबाष्पप्रियंभावुकै
रुत्पाद्य क्षेतजोदमर्णवमथ न्युप्तं पितृभ्यां पयः । संप्रत्यस्य समस्तबाहुजभुजः क्रोधस्य निर्वास्यतः
क्षुन्दानो धनुरैन्दुशेखरमहो जातो भवानिन्धनम् ॥ ३० ॥ रामः-(स्मित्वा ।) भंगवन्, बालवभावसुलभेन कुतूहलेन
कृष्टं धनुर्भगवतो वृषभध्वजस्य । तत्रानुषङ्गिकममङ्गलमीदृशं तु
संवृत्तमत्र न मथा गणितस्त्वमासीः ॥ ३१ ॥ तुभ्यमस्मै कस्मैचिदनिर्वचनीयगुणाय नमः । अस्त्विति शेषः । यस्य तवेत्यर्थात् । जननयोर्जन्मनोः । उत्पत्तिभवमौत्पत्तिकम् । अध्यात्मादित्वाट्ठञ् । बटूकरणं व्रतं ब्रह्म । तस्येदं ब्राह्मम् । 'तस्येदम्' इत्यण । तयोभगवान्भृगुरादेष्टा निर्वाहकः । धूर्जटिदेवो महेशोऽस्त्रविद्यायां गुरुराचार्यः । तु पुनः । वीर्य पराक्रमो गिरां वाचां दृरे वर्तते। तव पराक्रमस्तु वक्तुमेव न शक्य इति भावः । सप्तद्वीपवती भुवं ददत्सन्कश्यपप्रायान्कश्यपप्रभृतीन्द्विजानभिप्रेषि अभिसंबध्नासि । संप्रदानीकरोषीति यावत् । 'जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्कराः । द्वीपाः सप्ताथ सप्तव समुद्रा अपि कीर्तिताः ॥ लवणेक्षुसुरासर्पिर्दधिदुग्धपयोमयाः।' इति पुराणम् । अन्तरभ्यन्तरे । आप्यायितस्तृप्तः। क्रोधवशात्स्तुतिमप्यसहमान आह-नाराचैरिति । नाराचैर्बाणैः । क्षतजोदं रुधिरमेव यानीयं यस्य तमर्णवमुत्पाद्य अथानन्तरं पितृभ्यां पित्रे मात्रे च पयो न्युप्तं दत्तम् । संप्रति ममास्य निर्वास्यतो निर्वाणतां यास्यतः क्रोधस्यैन्दुशेखरं धनुः कर्मभूतं चन्दानः क्षुण्णं कुर्वन्भवांनिन्धन जातः । अन्यस्यापि निर्वास्यतो वह्नयादेरिन्धनादिदानादुपचथो भवतीति ध्वनिः । कृतवीर्यनन्दनः कृतवीर्यपुत्रः सहस्रार्जुनः । प्रियंभावुक इति अप्रियः प्रियो भवतीति 'कर्तरि भुवः खिष्णुच्खुका' इति खुकञ् । 'रक्तक्षतजशोणितम्' इत्यमरः । “निवापः पितृदानं स्यात्' इति च । पितृभ्यामिति 'पिता मात्रा' इत्येकशेषः । बाहुजं क्षत्रियं भुते । भुज' इति भुजेः क्विप् । तस्य । क्षुन्दान इति 'क्षुदिर् संपेषणे'। रुधादिः। शानच् । स्मित्वेति । खपराक्रमश्रवणादिति भावः । आनुषङ्गिकं प्रासनिकम् । अनाक१. 'अप्रतिमप्रभाव'. २. 'क्षतजोत्थ'. ३. 'भगवन्भार्गव'.
अन० १५
For Private and Personal Use Only