________________
Shri Mahavir Jain Aradhana Kendra
१५६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
हुलामरण्यानीमनुप्रविष्टः सर्वथा वैदेशिको राजपुत्रः कार्यगौरवान्नियतमेव वालिव पूर्वकेण प्रतीकारसंधिना संबन्धेन सुग्रीवमुपगृह्णीयादिति । शूर्पणखा – (सकौतुकम् ।) अज्ज, किं तं संविहाणअम् ।
----
माल्यवान् — (कर्णे । एवमेवम् । ( इति कथयति ।)
शूर्पणखा - ( हसन्ती 1) अहो बुडुरिच्छस्स कुडिलदा । तदो तदो ।
माल्यवान् ततश्च सापि शबरयोगिनी सुग्रीवगुणानुरोधेन सर्वमोमित्युरसिकृत्य तदैव विदेहाभिमुखी प्रस्थितेति मे जनस्थानविहारिभि - निशाचरैरागत्य निवेदितम् । तर्दैमुना च जाम्बवत्प्रयोगेण फैलता विराधप्रभृतिभिरधिष्ठितेषु विन्ध्यगिरिगह्वरेषु विर्हरतो रामस्य सुकरं कलत्रापहरणम् । अस्मदीयास्तु मायाः सुरासुरप्रथमरेखयोधस्य युद्धमुदितविर्बुधपतिना वितीर्णमायाहरणमन्त्रधारिणो दशरथस्य संनिधौ न प्रभवन्ति ।
शूर्पणखा – (सविचिकित्सम् ) अज्ज, उवणदस्स एव्वं करीअदि ।
व्याघ्रादिः सर्पश्च । अरण्यानी महारण्यम् । 'महारण्य मरण्यानी' इत्यमर: । ' इन्द्रवरुण - ' इत्यादिना ङीषानुकौ । वैदेशिकोऽन्यदेश संबद्ध: । प्रतीकारसंधिरन्योन्योपकारतो यः संधिः । तदुक्तं चाणक्ये - ' मयास्योपकृतं पूर्वमयं मामुपकरिष्यति । इति यः क्रियते संधिः प्रतीकारः स उच्यते ॥ उपकारं करोम्यस्य ममाप्येष करिष्यति । अयं वा प्रतीकारो रामसुग्रीवयोरिव ॥' इति । अजेति । 'आर्य, किं तत्संविधानकम्' [ इति च्छाया ।] कर्णे एवमेवेति । रामभद्रवनप्रेषणभरतराज्यदानरूपं संविधानकमि - त्यर्थः । अहो इति । 'अहो वृद्धऋक्षस्य कुटिलता । ततस्तत:' [ इति च्छाया ।] इह वृद्धः स्थविरः । ऋक्षो भल्लूकः । उरसिकृत्य स्वीकृत्य हृदये कृत्वा वा । 'अनत्याधान उरसिमनसी' इति गतिसंज्ञा । समासे ल्यप् । सुरासुरयोर्मध्ये प्रथमा रेखा यस्य सः। तथा चाग्रगण्य इत्यर्थः । विबुधपतिर्नाम महाब्राह्मणः । तेन वितीर्णो दत्तः । अज्ञेति । 'आर्य, उपनतस्यैवं क्रियते' [इति च्छाया ।] इहोपनतस्य समीपागतस्य ।
१. 'संधिना सुग्रीवम्' २. 'ततः सापि ' ३. 'अनुरागेण सर्वे तथेत्युररीकृत्य तथैव'. ४. 'अमुना जाम्बवत: '. ५. 'फलवता'. ६. 'विहरतः सुकरम्' ७. 'सुरासुरसमरप्रथमरेखा'. ८. ‘विबुधपतिवितीर्ण' ९ श्लोकद्वयं कामन्दकीय नीतिसारस्य नवमसर्गेऽपि वर्तते'.
For Private and Personal Use Only