________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमं काण्डम्
पक्कयः ९३ - ११४]
'घृताची मेनका रम्भा उर्वशी च तिलोत्तमा सुकेशी मघोषाद्याः कथ्यन्तेऽप्सरसो बुधैः' हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् अग्निर्वैश्वानरो वह्निवतिहोत्रो धनंजयः कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः रोहिताश्व वायुखः शिखावानाशुशुक्षणिः हिरण्यरेता हुतभुग्दहनो हव्यवाहनः सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः वह्नेर्द्वयोज्वलकीलावर्चिर्हेतिः शिखा स्त्रियाम् त्रिषु स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ 'उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी क्षारो रक्षा च दावस्तु दवो वनहुताशनः'
११
For Private and Personal Use Only
**
**
१०४
१०५
१०६
१०७
१०८
१०९
११०
१११
११२
११३
११४
**
***
URANING
"
,
शब्द एकस्यामपि व्यक्ती बहुवचनान्तः स्त्रीलिङ्गः ॥ हाहाः, हूहूः, एवमाद्यौ येषां ते तथा त्रिदिवौकसां देवानां गन्धर्वा गायनाः । 'आद्य' शब्दात्तुम्बुरु-विश्वावसु-चित्ररथः कृतयः ॥ अग्निः वैश्वानरः, वह्निः, वीतिहोत्रः, धनंजयः, कृपीटयोनिः, ज्वलनः, जातवेदाः, तनूनपात्, बर्हिः, शुष्मा, कृष्णवर्त्मा, शोचि - केशः, उषर्बुधः, आश्रयाशः, बृहद्भानुः, कृशानुः पावकः, अनलः, रोहिताश्वः, वायुसखः, शिखावान्, आशुशुक्षणिः, हिरण्यरेताः, हुतभुक्, दहनः, हव्यवाहनः, सप्तार्चिः, दमुनाः, शुक्रः, चित्रभानुः, विभावसुः, शुचिः, अप्पित्तम्, इति ३४ अग्नेः ॥ और्वः, वाडवः, वडवानलः, इति ३ वाडवाग्नेः ॥ ज्वालः, कील:, अर्चिः, हेतिः, शिखा, इति ५ वह्नेरर्चिषः । तत्र 'ज्वालकीलौ' स्त्रीपुंसयोः, 'अर्चिः' स्त्रीनपुंसकयोः, 'हेतिशिखे' स्त्रियाम् ॥ स्फुलिङ्गः, अग्निकणः,
-