________________
Shri Mahavir Jain Aradhana Kendra
१९०
[ ३. विशेष्यनिघ्नवर्गः
वरिवसिते वरिवस्यितमुपासितं चोपचरितं च संतापित संतप्तौ धूपितधूपायितौ च दूनश्च हृष्टे मत्तस्तृप्तः प्रहृन्नः प्रमुदितः प्रीतः छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम् स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् आर्द्र साईं किन्न तिमितं स्तिमितं समुन्नमुत्तं च त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च अवगणितमवमतावज्ञातेऽवमानितं च परिभूते त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम् २२३९
२२३५
२२३६
२२३७
२२३८
www.kobatirth.org
,
,
अमरकोषे
Acharya Shri Kailassagarsuri Gyanmandir
,
"
,
७
इति ६
अपचायितम्, अर्चितम् अपचितम् इति ६ अर्चितस्य ॥ - वरिवसितम् वरिवस्थितम्, उपासितम्, उपचरितम् इति ४ शुश्रूषितस्य - संतापितम्, संतप्तम्, धूपितम्, धूपायितम्, दूनम् इति ५ संतापितस्य ॥ हृष्टः, मत्तः, तृप्तः, प्रहृन्नः प्रमुदितः प्रीतः, इति ६ प्रमुदितस्य ॥ - छिन्नम्, छातम्, लूनम् कृत्तम्, दातम् दितम्, छितम्, वृक्णम् इति ८ खण्डितस्य ॥स्रस्तम्, ध्वस्तम्, भ्रष्टम्, स्कन्नम्, पन्नम्, च्युतम् गलितम् इति च्युतस्य ॥ - लब्धम्, प्राप्तम्, दिन्नम्, भावितम, आसादितम्, भूतम्, 11-प्राप्तस्य ॥ अन्वेषितम्, गवेषितम्, अन्विष्टम्, मार्गितम्, मृगितम्, इति ५ गवेषितस्य ॥ -आर्द्रम्, साईम्, क्लिन्नम् तिमितम्, स्तिमितम्, समुन्नम्, उत्तम्, इति ७ क्लिन्नस्य ॥ त्रातम्, त्राणम्, रक्षितम्, अवितम्, गोपायितम्, गुप्तम्, इति ६ रक्षितस्य ॥ - अवगणितम्, अवमतम्, अवज्ञातम्, अवमानितम्, परिभूतम् इति ५ अवमानितस्य ॥ त्यक्तम्, हीनम् विधुतम्, समुज्झितम् धूतम् उत्सृष्टम्, इति ६ उत्सृष्टस्य ॥ उक्तम्, भाषितम्, उदितम्, जल्पितम्, आख्यातम्, अभिहितम्, लपितम्, इति उदितस्य ॥
2
,
3
>
y
२२२८
२२२९
२२३०
२२३१
२२३२
२२३३
२२३४
For Private and Personal Use Only