________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः २२२८-२२५२ ] तृतीयं काण्डम्
१९१ बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते २२४० ऊरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् २२४१ संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् २२४२ ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि २२४३ अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि २२४४ भक्षितचर्वितलीढप्रत्यवसितगिलितखादितप्सातम् २२४५ अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते
२२४६ क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः
२२४७ क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः
२२४८ साधिष्ठद्राधिष्ठस्फेष्ठगरिष्ठहसिष्ठवृन्दिष्ठाः
२२४९ बाढव्यायतबहुगुरुवामनवृन्दारकातिशये २२५०
४. संकीर्णवर्गः प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत
२२५१ कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः
२२५२ बुद्धम् , बुधितम् , मनितम् , विदितम् , प्रतिपन्नम् , अवसितम् , अवगतम् , इति । अवगतस्य ।।-ऊरीकृतम् , उररीकृतम् , अङ्गीकृतम् , आश्रुतम् , प्रतिज्ञातम् , संगीर्णम् , विदितम् , संश्रुतम् , समाहितम् , उपश्रुतम् , उपगतम् , इति ११ अङ्गीकृतस्य ।।----ईलितम , शस्तम् , पणायितम् , पनायितम् , प्रणुतम् ,पणितम् , पनितम् , गीर्णम् , वर्णितम् , अभिष्णुतम्, इडितम् , स्तुतम् , इति १२ स्तुताथोनि ।।भक्षितम , चर्वितम ,लीढम् , प्रत्यवसितम् , गिलितम् , खादितम् , प्सातम् , अभ्यवहृतम् , अन्नम् , जग्धम् , ग्रस्तम् , ग्लस्तम् , अशितम् , भुक्तम् , इति १४ खादितस्य ।। ----यथा अतिशयेन क्षिप्रः क्षेपिष्ठः, एवं क्षोदिष्ठ-प्रेष्ठ-वरिष्ठ-स्थविष्टबंहिष्ठाः । बाढादीनामतिशये साधिष्ठादयः स्युः । अतिशयेन बाढः साधिष्ठः १। एवं द्राष्टि-स्फेष्ठ-गरिष्ठ-हसिष्ठ वृन्दिष्ठाः ॥
२२५१-२३३५ प्रकृतीति । संकीर्णनाम्नि अत्र वर्गे वक्ष्यमाणलिङ्गसंग्रहोक्तरीत्या प्रकृत्यर्थेन प्रत्ययार्थेन च आद्यशब्दात्वचिद्रूपभेदादिना लिङ्गमुन्नयेद्हेत् । कर्म क्रिया २ क्रियायाः। तच्छन्देन क्रिया परामृश्यते । क्रियासातये गम्ये सति
For Private and Personal Use Only