________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
अमरकोपे [३. विशेष्यनिम्नवर्गः तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्
२१३० अमीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् २१३१ निकृष्टप्रतिकृष्टावरेफयाप्यावमाधमाः
२१३२ कुपूयकुत्सितावद्यखेटगर्याणकाः समाः
२१३३ मलीमसं तु मलिनं कच्चरं मलदूषितम्
२१३४ पूतं पवित्रं मेध्यं च वीभ्रं तु विमलार्थकम् २१३५ निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् २१३६ असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके २१३७ क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः
२१३८ मुख्यवर्यवरेण्याश्च प्रवर्णोऽनवराय॑वत्
२१३९ परााग्रप्राग्रहरप्राय्याग्र्याग्रीयमग्रियम्
२१४० श्रेयान् श्रेष्ठः पुष्कलः स्यात् सत्तमश्चातिशोभने
२१४१ स्युरुत्तरपदे व्याघ्र पुंगवर्षभकुञ्जराः
२१४२ सिंहशार्दूलनागाद्याः पुसि श्रेष्ठार्थगोचराः चनकं स्यात् १ ॥-अभीष्टम् , अभीप्सितम् , हृद्यम् , दयितम् , वल्लभम्, प्रियम्, इति ६ अभीष्टस्य ॥-निकृष्टः, प्रतिकृष्टः, अवो, रेफः, या यः, अवमः, अधमः, कुपूयः कुत्सितः, अवद्यः, खेटः, गद्यः, अणकः, इति १३ अधमस्य ॥-मलीमसम् , मलिनम् , कच्चरम् , मलदूषितम् , इति ४ अनुज्वलस्य। पूतम् ,पवित्रम् , मेध्यम्, इति ३ पवित्रस्य॥वीभ्रमिति विमलार्थकम् १॥ निर्णिक्तम् , शोधितम् , मृष्टम् , निःशोध्यम् , अनवस्करम् , इति ५ अपनीतमलस्य ।।-असारम् , फल्गु, इति २ निर्बलस्य। शून्यम् , वशिकम् , तुच्छम् , रिक्तकम् , इति ४ रिक्तस्य ॥ प्रधानम् , प्रमुखः, प्रवेकः, अनुत्तमः, उत्तमः, मुख्यः, वर्यः, वरेण्यः, प्रवर्हः, अनवरार्यः, परायः, अग्रः, प्राग्रहरः, प्रायः, अग्र्यः, अग्रीयः, अप्रियः, इति १७ प्रधानस्य । प्रधानं नित्यं क्लीबे ॥-श्रेयान् , श्रेष्ठः, पुष्कलः, सत्तमः, अतिशोभनः, इति ५ अत्यन्तशोभनस्य। म्याघ्रादय एते शब्दा उत्तरपदे पुंसि श्रेष्ठार्थगोचराः। 'आद्य'शब्दात्सोमादयः।-अप्राग्यम् , अप्रधानम्,
For Private and Personal Use Only