________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२३
पतयः २१०६-२१२९] तृतीयं काण्डम्
१८. कर्णेजपः सूचकः स्यात् पिशुनो दुर्जनः खलः २११८ पृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः २११९ अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः
२१२० कदर्ये कृपणक्षुद्रपिचानमितंपचाः ।
२१२१ नेःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः २१२२ नीयको याचनको मार्गणो याचकार्थिनौ अहंकारवानहंयुः शुभंयुस्तु शुभान्वितः
२१२४ देव्योपपादुका देवा नृगवाद्या जरायुजाः २१२५ वेदजाः कृमिदंशाद्याः पक्षिसादयोऽण्डजाः २१२६ उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिजमुद्भिदम् २१२७ सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् २१२८ कान्तं मनोरमं रुच्यं मनोज्ञं मञ्ज मञ्जलम् २१२९ निकृतः, अनृजुः, शठः, इति ३ यस्यान्तःकरणं वकं तस्य । कर्णेजपः, सूचकः, इति २ कर्णे परापवादं वदतः ॥-पिशुनः, दुर्जनः, खलः, इति ३ परस्परमेदनशीलस्य ॥-नशंसः, घातुकः, क्रूरः, पापः, इति ४ परद्रोहशीले ॥--धूर्तः, वञ्चकः, इति २ प्रतारणशीलस्य ॥-अज्ञः, मूढः, यथाजातः, मूर्खः, वैधेयः, बालिशः, इति ६ मूर्खस्य ॥-कदर्यः, कृपणः, क्षुद्रः, किंपचानः, मितंपचः, इति ५ कृपणस्य ॥--निःस्वः, दुर्विधः, दीनः, दरिद्रः, दुर्गतः, इति ५ दरिद्रस्य ॥---वनीयकः, याचनकः, मार्गणः, याचकः, अर्थी, इति ५ याचकस्य ।।--अहंकारवान् , अहंयुः, इति २ अहंकारिणः ॥-शुभंयुः, शुभान्वितः, इति २ शुभयुक्तस्य। देवा दिव्योपपादुका उच्यन्ते १ । नृगवाद्या जरायुजाः स्युः १ । कृमिदंशाद्याः खेदजाः स्युः १ । खेदहेतुत्वादूष्मा खेदः, ततो जाताः खेदजाः। पक्ष्यादयोऽण्डजा इति १। तहगुल्माद्या उद्भिदः १॥-उद्भित्, उद्भिज्जम् , उद्भिदम् , इति ३ उद्भिदि ॥-सुन्दरम् , रुचिरम् , चारु, सुषमम् , साधु, शोभनम् , कान्तम् , मनोरमम् , रुच्यम् , मनोज्ञम्, मजु, मञ्जुलम्, इति १२ सुन्दरस्य ॥ यस्य दर्शनात् दृङ्मनसोस्तृप्तेरन्तो नास्ति तदासे
For Private and Personal Use Only