________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्कयः १९९८- २०१८ ]
द्वितीयं काण्डम्
मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम् शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः मध्वासवो माधवको मधु माध्वीकमद्वयोः मैरेयमासवः सीधुर्वेदको जगलः समौ संधानं स्यादभिपत्रः कण्त्रं पुंसि तु नग्नहूः कारोत्तर: सुरामण्ड आपानं पानगोष्ठिका चपकोsस्त्री पानपात्रं सरकोऽप्यनुतर्षणम् धूर्तोऽक्ष देवी कितवोऽक्षधूर्तो द्यूतकृत्समाः स्युर्लनकाः प्रतिभुवः सभिका द्यूतकारकाः द्यूतोsस्त्रियामक्षवती कैतवं पण इत्यपि
S
१७१
For Private and Personal Use Only
२००९
२०१०
२०११
२०१२
२०१३
२०१४
२०१५
२०१६
२०१७
२०१८
>
परि, मदिरा, कश्यम्, मद्यम् इति १३ मद्यस्य । तत्र यद्भक्षणं सोऽचदंश इति १ ॥ शुण्डापानम्, मदस्थानम्, इति २ मद्यगृहस्य || - मधुवारः, मधुक्रमः, इति २ मधुपानपरिपाट्याः ॥ -- मध्वासवः, माधवकः, मधु, माध्वीकम्, इति ४ मधुकपुष्पोद्भवस्य मद्यस्य । तत्र माध्वीकं मधु च द्वयोर्नतु क्लीत्रे एव ॥—मैरेयम्, आसवः, सीधुः, इति ३ इक्षुशाकादिजन्यस्य मद्यस्य ।:मेदकः, जगलः, इति २ सुराकल्कस्य ॥ - संधानम्, अभिषवः, इति २ मद्यसंधानस्य ॥ - किण्वम्, नमहूः, इति २ तण्डुलादिद्रव्यकृतसुराबीजस्य ॥ - सुराया मण्डः कारोत्तर इति १ ॥ - आपानम्, पानगोष्ठिका, इति २ पानार्थायाः सभायाः ॥ चषकः, पानपात्रम्, इति २ मद्यपात्रस्य । चषकः पुंनपुंसकयोः ॥ -- सरकः, अनुतर्षणम् इति २ मद्यपानस्य ॥ धूर्तः, अक्षदेवी, कितवः, अक्षधूर्तः, द्यूतकृत् इति ५ द्यूतकृतः ॥ - लग्नकः, प्रतिभूः, इति २ ऋणादौ प्रतिनिधिभूतस्य ॥ - सभिकाः द्यूतकारकाः, इति २ ये द्यूतं कारयन्ति तेषाम् । द्यूतः, अक्षवती, कैतवम्, पणः, इति ४ द्यूतस्य ॥–
,
>
>