________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
मरकोषे
[११. शूद्रवर्गः
पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते परिणायस्तु शारीणां समन्तान्नयनेऽस्त्रियाम् अष्टापदं शारिफलं प्राणियूतं समाह्वयः उक्ता भूरिप्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः ताद्धयांदन्यतो वृत्तावूह्या लिङ्गान्तरेऽपि ते
१२. काण्डसमाप्तिः इत्यमरसिंहकृतौ नामलिङ्गानुशासने द्वितीयः काण्डो भूम्यादिः साङ्ग एव समर्थितः
२०१९ २०२० २०२१ २०२२ २०२३
२०२४ २०२५
पणः, ग्लहः, इति २ पणस्य ॥-अक्षः, देवनः, पाशकः, इति ३ पाशकस्य । शारीणामितस्ततो नयने परिणाय इति १ ॥-अष्टापदम् , शारिफलम् , इति २ शारीणामाधारस्य ॥-प्राणिद्यूतं समाह्वय इति १ ॥-अत्र केषांचिल्लिङ्गभेदविधानाभावात्प्राप्तमपूर्णत्वं परिहरति-उक्ता इति । अत्र शूदवर्ग यौगिकाः भूरि प्रयोगत्वादेकस्मिन्नेव लिने उक्ता अन्यतस्ताद्धयालिझान्तरेऽप्यूहनीयाः । अपिशब्दात करणकुलालादयः पुंसि स्त्रियां च वर्तन्त इति ज्ञेयम् ॥
२०२४-२०२५ इति मया अमरसिंहकृतौ नामलिङ्गानुशासने भूम्यादिर्द्वितीयः काण्डः साङ्ग एव समर्थितः ॥ श्रीमत्यमरविवेके महेश्वरेण चिरचित एवमयं भूम्यादि
र्द्वितीयः काण्डः समाप्तः ॥
For Private and Personal Use Only