________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
[११. शूद्रवर्गः क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेदिका
१९९८ सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम् प्रतिमानं प्रतिबिम्ब प्रतिमा प्रतियातना प्रतिच्छाया २००० प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् २००१ वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् २००२ साधारणः समानश्च स्युरुत्तरपदे त्वमी
२००३ निभसंकाशनीकाशप्रतीकाशोपमादयः कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् २००५ भरण्यं भरणं मूल्यं निवेशः पण इत्यपि
२००६ सुरा हलिप्रिया हाला परिवरुणात्मजा २००७ गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिघुता
२००८
०
०
०
र्थस्य धनभेदस्य ॥-ऋकचः, करपत्रम् , इति २ काष्ठादिविदारणार्थस्य शस्त्रस्य ॥--आरा, चर्मप्रभेदिका, इति २ चर्मखण्डनार्थस्य शस्त्रभेदस्य ॥-सूमी, स्थूणा, अयःप्रतिमा, इति ३ लोहप्रतिमायाः । कला गीतनृत्यादिकं यत्कर्म तच्छिल्पम् १॥-प्रतिमानम् , प्रतिबिम्बम , प्रतिमा, प्रतियातना, प्रतिच्छाया, प्रतिकृतिः, अर्चा, प्रतिनिधिः, इति ८ प्रतिमायाः ।-प्रतिनिधिः, पुंसि ॥-उपमा, उपमानम्, इति २ उपमितकरणस्य ॥-समः, तुल्यः सदृक्षः, सदृशः, सहक, साधारणः, समानः, इति ७ समान्तरस्य ॥--अमी उत्तरपदे स्थिताः सदृशपर्यायाः-निभः, संकाशः, नीकाशः, प्रतीकाशः. उपमा, इति ५ ॥-कर्मण्या, विधा, भृत्या, भृतिः, भर्म, वेतनम् , भरण्यम् , भरणम् , मूल्यम् , निर्वेशः, पणः, इति ११ वेतनस्य ॥सुरा, हलिप्रिया, हाला, परित् , वरुणात्मजा, गन्धोत्तमा, प्रसन्ना, इरा, कादम्बरी,
For Private and Personal Use Only