________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६०
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
पिचरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः चौरैकागारिकस्तेनदस्युतस्कर मोषकाः प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः चौरिका स्तैन्यचौर्ये च स्तेयं लोप्त्रं तु तद्धने वीतंसस्तूप करणं बन्धने मृगपक्षिणाम् उन्माथः कूटयन्त्रं स्याद्वागुरा मृगबन्धनी शुल्वं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता
[ ११. शूद्रवर्ग::
१९७६
१९७५
१९७६
१९७७
१९७८
१९७९
१९८०
१९८१
१९८२
१९८३
१९८४
१९८५
१९८६
?
सरमा स्यात् १। ग्राम्यः सूकरः विट्चरः स्यात् १ | यस्तरुणः पशुः स वर्कर इति १ ॥ - आच्छोदनम्, नगव्यम्, आखेटः, मृगया, इति ४ पापर्देः ॥ लुब्धयोगाद्दक्षिणारुः पार्श्वत्रणी कुरङ्गको दक्षिणेर्मा स्यात् १ ॥ चौरः, ऐकागारिकः, स्तेनः, दस्युः, तस्करः, मोषकः, प्रतिरोधिः, परास्कन्दिः, पाटचरः, मलिम्लुचः, इति १० चोरस्य । चौरिका, स्तैन्यम, स्तेयम्, चौर्यम् इति ४ स्तेयस्य । चौर्य धनं लोप्त्रं स्यात् । मृगपक्षिणां बन्धने यदुपकरणं स वीतंस इति १ ॥——उन्माथः, कूटयन्त्रम् इति २ मृगपक्षिबन्धनयन्त्रस्य ॥वागुरा, मृगबन्धनी, इति २ जालीकृत रज्जुविशेषे ॥ -शुल्बम् वराटकम्, रज्जुः वटी, गुणः, इति ५ रजोः । रज्जः स्त्रियाम् । वटी त्रिषु । प्रहेः सलिलोद्वाहने उद्घाटनम्, घटीयन्त्रम् इति २ ॥ वेमा, वायदण्डः, इति २ वस्त्रव्यूतिदण्डस्य ॥ - सूत्राणि, तन्तवः, इति २ सूत्राणाम् । तन्तुः पुंसि ॥–वाणिः, व्यूतिः, इति २ तन्तुवानस्य । लेप्यादिकर्मणि पुस्तमिति १ । वस्त्रदन्तादिभिः कृता पुत्रिका पाञ्चालिका स्यात् १ । दन्तो गजदन्तः,
"
For Private and Personal Use Only