________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः १९४८-१९७३ ] द्वितीयं काण्डम् विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः १९६० निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः १९६१ भृत्ये दासेरदासेयदासगोप्यकचेटकाः
२९६२ नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः
१९६३ पराचितपरिस्कन्दपरजातपरैधिताः
१९६४ मन्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः १९६५ दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च
१९६६ चण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः
१९६७ निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः
१९६८ भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः १९६९ व्याधो मृगवधाजीवो मृगयुटुब्धकोऽपि सः
१९७० कोलेयकः सारमेयः कुक्कुरो मृगदंशकः
१९७१ शुनको भषकः श्वा स्यादलकंस्तु स योगितः १९७२ श्वा विश्वकद्रुमृगयाकुशलः सरमा शुनी
१९७३ नीचः, प्राकृतः, पृथरजनः, निहीनः, अपसदः, जाल्मः, क्षुल्लकः, इतरः, इति १० नीचस्य ॥-भृत्यः, दासेरः, दासेयः, दासः, गोप्यकः, चेटकः, नियोज्यः, किङ्करः, प्रेष्यः, भुजिष्यः, परिचारकः,इति ११ दासस्य ॥-पराचिसः, परिस्कन्दः, परजाः, परैधितः, इति ४ परेण संवर्धितस्य ॥-मन्दः, तुन्दपरिमृजः, आलस्यः, शीतकः, अलसः, अनुष्णः, इति ६ अलसस्य ॥दक्षः, चतुरः, पेशलः, पटुः, सूत्थानः, उष्णः, इति ६ दक्षस्य ॥ चण्डालः, प्लवः, मातङ्गः, दिवाकीर्तिः, जनंगमः, निषादः, श्वपचः, अन्तेवासी, चाण्डालः, पुक्कसः, इति १०चाण्डालस्य॥-किरातः,शबरः,पुलिन्दः, इति ३ चण्डालमेदाः।व्याधः, मृगवधाजीवः, मृगयुः, लुब्धकः, इति ४ व्याधस्य ॥-कोळेयकः, सारमेयः, कुकुरः, मृगदंशकः, शुनकः, भषकः, श्वा, इति ७ शुनकस्य । योगितः वा अलर्कः स्यात् १। यो मृगयाकुशलः श्वा स विश्वकगुरिति । शुनी
For Private and Personal Use Only