________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पङ्कयः १७७४-१७९७ ]
द्वितीयं काण्डम्
सहस्रवेधि जतुकं बाह्रीकं हिङ्ग रामठम् तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत् सैन्धवोऽस्त्री शीतशिवं मणिमन्थं च सिन्धुजे रोमकं वसुकं पाक्यं बिडं च कृतके द्वयम् सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके मत्स्यण्डी फाणितं खण्डविकारः शर्करा सिता कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः शूलाकृतं भटित्रं स्याच्छूल्यमुख्यं तु पैठरम् प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम्
,
Acharya Shri Kailassagarsuri Gyanmandir
,
१५३
१७९२
१७९३
१७९४
१७९५
१७९६
१७९७
2
,
>
सहसंबंध, जतुकम् बालीकम्, हिङ, रामठम् इति ५ हिङ्गवृक्षस्य निर्यासे ॥ कारवी, पृथ्वी, बाष्पिका, कबरी, पृथुः, इति ५ हिङ्गुतरोः पत्र्याम् ॥ निशा, काञ्चनी, पीता, हरिद्रा, वरवर्णिनी, इति ५ हरिद्रायाः । यत्सामुद्रं लवणं तत् अक्षीवम्, वशिरम् इति २ ॥ - सैन्धवः, शीतशिवम्, मणि-मन्थम, सिन्धुजम्, इति ४ सिन्धुजे लवणे ॥ रौमकम्, वसुकम्, इति २ साम्भरलवणस्य ॥ पाक्यम्, बिडम् इति २ कृतके लवणे ॥सौवर्चलः, अक्षम्, रुचकम् इति ३ मधुरलवणस्य ॥ तत्र सौवर्चले मेचके तिलकमिति १ ॥ मत्स्यण्डी, फाणितम्, इति २ फाणितस्य ॥ खण्ड विकारः, शर्करा, सिता, इति ३ शर्करायाः ॥ - क्षीरस्य विकृतिः कूर्चिका इति १ ॥ - रसाला, मार्जिता, इति २ दधिमधुशर्करामरीचार्द्रादिभिः कृतस्य लेह्यस्य ॥ - तेमनम् निष्ठानम्, इति २ व्यञ्जनस्य दध्यादेः । इतः परं वासितान्तास्त्रिलिङ्गाः ॥— शृलाकृतम्, भटित्रम्, शूल्यम् इति ३ शूलेन संस्कृतस्य मांसादेः ॥ - उख्यम्, पैठरम् इति २ स्थालीसंस्कृतस्यानादेः ॥ - प्रणीतम्, उपसंपन्नम् इति २ रसादिसंपन्नस्य व्यञ्जनादेः ॥प्रयस्तम्, सुसंस्कृतम्, इति २ प्रयत्ननिष्पन्नस्य घृतपक्कादेः ॥ - पिच्छिलम्,
"
For Private and Personal Use Only
१७८६
१७८७
१७८८
१७८९
१७९०
१७९१