________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः १६७२-१६९९] द्वितीयं काण्डम् मूछा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम् १६८६ अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः १६८७ वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा
१६८८ पद्रावोद्रावसंद्रावसंदावा विद्रवो द्रवः
१६८९ अपक्रमोऽपयानं च रणे भङ्गः पराजयः १६९० पराजितपराभूतौ त्रिषु नष्टतिरोहितौ
१६९१ प्रमापणं निबर्हणं निकारणं विशारणम्
१६९२ प्रवासनं परासनं निषदनं निहिंसनम्
१६९३ निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम्
१६९४ निस्तहणं निहननं क्षणनं परिवर्जनम् निर्वापणं विशसनं मारणं प्रतिघातनम्
१६९६ उद्वासनप्रमथनक्रथनोजासनानि च
१६९७ आलम्भपिञ्जविशरघातोन्माथवधा अपि
१६९८ स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः १६९९ तस्य ॥--मूर्छा, कश्मलम् , मोहः, इति ३ मूछीयाः॥-अवमर्दः, पीडनम् , इति २ सस्यादिसंपन्नदेशे परचक्रपीडनस्य॥--अभ्यवस्कन्दनम् , अभ्यासादनम् , इति २ छलादाक्रमणस्य ॥---विजयः, जयः, इति २ लब्धस्योत्कर्षस्य ॥--वैरशुद्धिः, प्रतीकारः, वैरनिर्यातनम्, इति ३ वैरप्रतीकारस्य ॥ प्रदावः, उद्रावः, संद्रावः, संदावः, विद्रवः, द्रवः, अपक्रमः, अपयानम् , इति । पलायनस्य । यः रणे भङ्गः स पराजय इति १॥-पराजितः, पराभूतः, इति २ निर्जितस्य । नष्टः, तिरोहितः, इति २ निलीनस्य । त्रिष्विति उभयत्र युज्यते॥-प्रमापणम् ,निबर्हणम् , निकारणम् , विशारणम् , प्रवासनम् , परासनम् , निषूदनम् , निहिंसनम् , निर्वासनम् , संज्ञपनम् , निम्रन्थनम् , अपासनम् , निस्तहणम् , निहननम् , क्षणनम्, परिवर्जनम् , निर्वापणम् , विशसनम् , मारणम् , प्रतिघातनम् , उद्वासनम् , प्रमथनम् , कथनम् , उज्जासनम् , आलम्भः, पिञ्जः, विशरः, धातः, उन्मायः, वधः, इति ३० वधस्य ॥ पञ्चता, कालधर्मः, दिष्टान्तः, प्रलयः,
अ. को, स. १०
For Private and Personal Use Only