________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पक्तयः १३१३-१३३८] द्वितीयं काण्डम्
११. कालीयकं च कालानुसार्य चाथ समार्थकम् १३२५ वंशिकागुरुराजाहलोहकृमिजजोङ्गकम्
१३२६ कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत् १३२७ यक्षधूपः सर्जरसो रालसर्वरसावपि
१३२८ बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपको
१३२९ तुरुष्कः पिण्डकः सिहो यावनोऽप्यथ पायसः १३३० श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ १३३१ मृगनाभिर्मुगमदः कस्तूरी चाथ कोलकम् १३३२ कंकोलकं कोशफलमथ कर्पूरमस्त्रियाम्
१३३३ घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका
१३३४ गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् १३३५ तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् १३३६ तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम् १३३७ कुचन्दनं चाथ जातीकोशजातीफले समे
१३३८ लवङ्गम्य ॥---जायकम् , कालीयकम् , कालानुसार्यम् , इति ३ जायकाख्यगंध. द्रव्यस्य। वंशिकम् , अगुरु, राजाहम् , लोहम् , कृमिजम् , जोङ्गकम् , कालागुरु, इति ७ समार्थकम् । यदगुरु, मल्लिगन्धि सा मङ्गल्या स्यादिति १॥-यक्षधूपः, सर्जरसः, रालः, सर्वरसः, बहुरूपः, इति ५ धूपस्य॥-वृकधूपः, कृत्रिमधूपकः, इति २ अनेकपदार्थकृतधूपस्य ।।--तुरुष्कः, पिण्डकः, सिहः, यावनः, इति ४ सिलाख्यगन्धद्रव्यस्य । पायसः, श्रीवासः, वृकधूपः, श्रीवेटः, सरलद्रवः, इति ५सरलद्रवस्य॥-मृगनामिः, मृगमदः, कस्तूरी, इति ३ कस्तूर्याः। मृगनाभिः पुंसि ॥--कोलकम् , कंकोलकम, कोशफलम , इति ३ कंकोलकस्य-कपूरम् , घनसारः, चन्द्रः, सिताभ्रः, हिमवालुका, इति ५कपरस्य। पुंसि कपूरः।-गन्धसारः, मलयजः, भद्रश्रीः, चन्दनः, इति ४ चन्दनस्य ॥-तैलपर्णिकम् , गोशीर्षम् , हरिचन्दनम् , इति ३ चन्दनभेदस्य ॥-तिलपर्णी, पत्राङ्गम् , रजनम् , रक्तचन्दनम् , कुचन्दनम् , इति ५ रक्तचन्दनस्य ॥ जातीकोशम् , जातीफलम् , इति २
For Private and Personal Use Only