________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्कयः ११५० - ११७१] द्वितीयं काण्डम्
तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः अवटीटोऽवनाटश्चावटो नतनासिके
केशवः केशिकः केशी वलिनो वलिभः समौ विकलाङ्गस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः खुरणाः स्यात्खुरणसः प्रज्ञः प्रगतजानुकः ऊर्ध्वजुरूर्ध्वजानुः स्यात् संज्ञः संहतजानुकः स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः पृश्निरपतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते बलिर : केकरे खोडे खञ्जस्त्रिषु जरावराः
१०३
For Private and Personal Use Only
११६२
११६३
११६४
११६५
११६६
११६७
११६८
११६९
११७०
११७१
·
·
बलवतः ॥—तुन्दिलः, तुन्दिभः, तुन्दी, बृहत्कुक्षिः, पिचण्डिलः, इति ५ बृहदुदरस्य ॥ अवटीटः, अवनाटः, अवभ्रटः, नतनासिकः इति ४ चिपिटनासिकस्य ॥ केशवः केशिकः, केशी, इति ३ प्रशस्तकेशस्य ॥ - वलिनः, वलिभः, इति २ जरया लथचर्मणः ॥ - विकलाङ्गः, अपोगण्डः, इति २ निसर्गतो न्यूनावयवस्य ॥ खर्वः, हखः, वामनः, इति ३ ह्रस्वस्य ॥—खरणाः, खरणसः, इति २ तीक्ष्णनासिकस्य । खरणाः सान्तः, खरणसः अकारान्तः ॥ - विग्रः, गतनासिकः, इति २ गतनासिकस्य ॥ खुरणाः, खुरणसः, इति २ विकटनासिकस्य ॥ - प्रज्ञः, प्रगतजानुः, इति २ यस्य जान्वो महदन्तरालं वर्तते तस्य ॥ ऊर्ध्वज्ञः, ऊर्ध्वजानुः, इति २ तिष्ठतो यस्य जानुनी ऊर्ध्वं भवतस्तस्य ॥ - संज्ञः, संहतजानुकः, इवि २ संलग्नजानु - कस्य ॥–एडः, बधिरः, इति २ श्रवणेन्द्रियहीनस्य ॥ कुब्ज:, गड्डुलः, इति २ कुब्जस्य ॥—कुकरः, कुणिः, इति २ रोगादिना दूषितकरस्य ॥ पृश्निः, अल्पतनुः, इति २ अल्पा तनुर्यस्य तस्य ॥ - श्रोणः, पट्टः, इति २ जङ्घाविकलस्य ॥ मुण्डः, मुण्डितः, इति २ कृतवपनस्य ॥ बलिरः, केकर:, इति २ नेत्रवियुक्तस्य ॥ -- खोडः, खजः, इति २ गतिविकलस्य ॥ -- जरावराः 'जरा 'शब्दादवराः अर्वाक्पठिता उत्तानशयाद्याः खजान्तास्त्रिषु स्त्रीपुंनपुंसकेष्वि