________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६
अमरकोषे
[५. वनौषधिवर्गः चित्रा गवाक्षी गोडुम्बा विशाला विन्द्रवारुणी अर्शोघ्नः सूरणः कन्दो गण्डीरस्तु समष्ठिला ९६२ कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका ९६४ सहस्रवीर्याभार्गव्यौ रुहाऽनन्ताऽथ सा सिता गोलोमी शतवीर्या च गण्डाली शकुलाक्षका ९६६ कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम्
९६७ स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोचटा
९६८ वंशे त्वक्सारकारत्वचिसारतृणध्वजाः
९६९ शतपर्वा यवफलो वेणुमस्करतेजनाः
९७० वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ९७१
९६५
गवाक्षी, गोडुम्बा, इति ३ गोडुम्बायाः ॥-विशाला, इन्द्रवारुणी, इति २ इन्द्रवारुण्याः ॥--अर्शीघ्नः, सूरणः, कन्दः, इति ३ सूरणस्य ॥-गण्डीरः, समष्टिला, इति २ गण्डीराख्यशाकभेदस्य ॥-कलम्ब्यादयः ५शाकभेदाः स्युः, एकैकम् । कैलम्बी, उपोदिका, मूलकम् , हिलमोचिका, वास्तुकम्, इति ५ ॥-दूर्वा, शतपर्विका, सहस्रवीया, भार्गवी, रुहा, अनन्ता, इति ६ दायाः ॥-सा दर्वा सिता शुक्ला चेत् तत्र-गोलोमी, शतवीर्या, गण्डाली, शकुलाक्षका, इति ४ ॥-कुरुविन्दः, मेघनामा, मुस्ता, मुस्तकम् , इति ४ मुस्तायाः। मुस्तकं पुंनपुंसकयोः॥-भद्रमुस्तकः, गुन्द्रा, इति २ भद्रेमुस्तकस्य ॥चूडाला, चक्रला, उच्चटा, इति ३ उच्चटामूलस्य ॥-वंशः, त्वक्सारः, कारः, त्वचिसारः, तृणध्वजः, शतपर्वा, यवफलः, वेणुः, मस्करः, तेजनः, इति १०१ वेणोः ॥-ये वेणवः अनिलेन कीदादिकृतरन्ध्रगतवायुनोद्धताः स्वनन्ति, ते कीचकाः mmmmmmmmmmmmmmmmmmmmmmmmmww~~~mmmmmmmmmmmmmmmm
१ कंडळ. २ मोठी कंबडळ. ३ सूरण. ४ कडू सुरण. ५ कळंबी. ६ थोर मायाळू, वाळीची भाजी. ७ मुळा. ८ हलांची, चाकवत. ९ चंदनबटुवा. १० दूर्वा. ११ मोथा. १२ नागरमोथा. १३ मोषाभेद, फुरडी. १४ वेणु, वेळू.
For Private and Personal Use Only