________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्क्तयः ९३७-९६० ] द्वितीयं काण्डम्
वार्षिकं त्रायमाणा स्यात्रायन्ती वलभद्रिका विष्वक्सेनप्रिया गृष्टिर्वाराही वदरेत्यपि मार्कवो भृङ्गराजः स्यात् काकमाची तु वायसी शतपुष्पा सितच्छत्राऽतिच्छत्रा मधुरा मिसिः अवाक्पुष्पी कारवीच सरणा तु प्रसारिणी तस्यां कटंभरा राजवला भद्रबलेत्यपि जनी जतूका रजनी जतुकृच्चक्रवर्तिनी संस्पर्शीऽथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः सुपवी चाथ कुलकं पटोलस्तिक्तकः पटुः कूष्माण्डकस्तु कर्कारुरुवीरुः कर्कटी स्त्रियो इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलावूरुभे समे
९४९
९५०
९५१
९५२
९५३
९५४
९५५
९५६
९५७
९५८
९५९
९६०
वार्षिकम्, त्रायमाणा, त्रायन्ती, बलभद्रिका, इति ४ त्रायमाणायाः ॥ - विष्वक्सेनप्रिया, गृष्टिः, वाराही, बदरा, इति ४ वाराह्याः ॥ - मार्कवः, भृङ्गराजः, इति २ भृङ्गराजस्य । अयं सान्तोऽदन्तोऽपि ॥ - काकमाची, वायसी, इति २ वायस्याः ॥ - शतपुष्पा, सितच्छत्रा, अतिच्छत्रा, मधुरा, मिसिः, अवाक्पुष्पी, कारवी, इति ७ मधुरायाः ॥ - सरणा, प्रसारिणी, कटंभरा, राजबला, भद्रबला, इति ५ प्रसारिण्याः ॥ - जनी, जतूका, रजनी, जतुकृत्, चक्रवर्तिनी, संस्पर्शा, इति ६ चक्रवर्तिन्याः ॥ - शटी, गन्धमूली, षड्ग्रन्थिका, कर्चूरः, पलाश:, इति ५ शम्याः ॥ - - कारवेल्लः, कठिल्लकः, सुषवी, इति ३ कारवेल्लस्य ॥ कुलकम्, पटोल:, तिक्तकः, पटुः, इति ४ पटोलस्य ॥ -- कूष्माण्डकः, कर्कारुः, इति कूष्माण्डस्य ॥ - उर्वारुः कर्कटी, इति २ कैर्कट्याः ॥ इक्ष्वाकुः कटु तुम्बी इति २ क तुम्ब्याः ॥ तुम्बी, अलाबू:, इति २ तुर्खेयाः ॥ - चित्रा,
१२.
---
१ श्रायमाण. २ डुकरकंद ३ माका, भृंगराज. ४ कावळी, काकजघा. ५ शोष. ६ चांदवेल. ७ चाकवत. ८ कापूरकाचरी, आंबेहळद. ९ कारली. १० पडवळ ११ कोहळा.. १२ कांकडी• १३ दुध्या कडु भोपळा. १४ काळा भोपळा.
For Private and Personal Use Only