________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८४
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका मूले पुष्कर काश्मीरपद्मपत्राणि पौष्करे अव्यथाऽतिचरा पद्मा चारटी पद्मचारिणी काम्पिल्यः कर्कशश्चन्द्रो रक्ताङ्को रोचनीत्यपि प्रपुन्नास्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः
पद्माट उरणाख्यश्च पलाण्डुस्तु सुकन्दकः लतार्कद्रुमौ तत्र हरितेऽथ महौषधम् लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः पुनर्नवा तु शोघ्नी वितुन्नं सुनिषण्णकम् स्याद्वातकः शीतलोsपराजिता शणपर्ण्यपि पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता
[ ५. वनौषधिवर्गः
९३७
९३८
९३९
९४०
९४१
९४२
९४३
९४४
९४५
९४६
૯૪૭
९४८
वयस्थायाः ॥ - मकूलकः, निकुम्भः, दन्तिका, प्रत्यक्श्रेणी, उदुम्बरपर्णी, इति ५ दन्त्याः ॥ - अजमोदा, उग्रगन्धा, ब्रह्मदर्भा, यवानिका, इति ४ यवान्याः ॥पुष्करम्, काश्मीरम्, पद्मपत्रम्, इति ३ पौष्करमूले ॥ - अव्यथा, अतिचरा, पद्मा, चारटी, पद्मचारिणी, इति ५ पद्मचारिण्याः ॥ - - काम्पिल्यः, कर्कशः, चन्द्रः, रक्ताङ्गः, रोचनी, इति ५ रोचयाः ॥ - प्रपुन्नाड, एडगजः, दन्नः, चक्रमर्दकः, पद्माटः, उरणाख्यः, इति ६ पद्माटस्य ॥ - पलाण्डुः, सुकन्दकः, इति २ पलाण्डोः ॥ - हरिते हरिद्वर्णे पलाण्डौ लतार्कः, दुद्रुमः, इति २ ॥ - महौषधम्, लशुनभू, गृञ्जनम्, अरिष्टः, महाकन्दः, रसोनकः, इति ६ लैशुनस्य ॥पुनर्नवा, शोथनी, इति २ पुनर्नवायाः ॥ - वितुन्नम्, सुनिषण्णकम् इति २ वितुनस्य ॥ वातकः, शीतलः, अपराजिता, शणपण, इति ४ शणपयः ॥पारावताङ्घ्रिः, कटभी, पण्या, ज्योतिष्मती, लता, इति ५ ज्योतिष्मत्याः ॥—
,
For Private and Personal Use Only
१ काकोली, लहान कावळी. २ दांती, जेपाळ (बीज). ३ ओवा. ४ पुष्करमूळ. ५ स्थलकमळ. ६ शुंडा रोचनी. ७ टाकळा. ८ कांदा, प्याज. ९. सफेत कांदा. १० लसूण. ११ पुनर्नवा, घेटुळी. १२ कुरडू ( भाजी ) १३ असनपणी, गोकर्णी. १४ मालकांगणी.