________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः ८८७-११]
द्वितीयं काण्डम्
ا
०००
९०३ ९०४ ९०५
व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम् शङ्खिनी चोरपुष्पी स्यात् केशिन्यथ वितुन्नकः झटामलाऽज्झटा ताली शिवा तामलकीति च प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी चण्डा धनहरी क्षेमदुप्पत्रगणहासकाः व्याडायुधं व्याघनखं करजं चक्रकारकम् सुपिरा विद्रुमलता कपोतार्निटी नली धमन्यञ्जनकेशी च हनुहट्टविलासिनी शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी काक्षी मृत्स्ना तुवरिका मृत्तालकसुराष्ट्रजे कुटन्नटं दाशपुरं वानेयं परिपेलवम्
९०६
९०८
९१०
९११
लायाः ॥-व्याधिः, कुष्टम् , पारिभाव्यम् , वाप्यम् , पाकलम् , उत्पलम् , इति ६ कुष्ठस्य ॥–शसिनी, चोरपुष्पी, केशिनी, इति ३ चोरेवल्याः ॥-वितुनकः, झटामला, अज्झटा, ताली, शिवा, तामलकी, इति ६ भूम्यामलक्याः ॥प्रपौण्डरीकम् , पौण्डर्यम् , इति २ पौण्डर्यस्य ॥--तुन्नः, कुबेरकः, कुणिः, कच्छः, कान्तलकः, नन्दिवृक्षः, इति ६ नन्दिवृक्षस्य॥-राक्षसी, चण्डा, धनहरी, क्षेमः, दुष्पत्रः, गणहासकः इति ६ चोराख्यगन्धद्रव्यस्य ॥-व्याडायुधम् , व्याघ्रनखम् , करजम् , चक्रकारकम् , इति ४ व्याघ्रनखनामकगन्धद्रव्यस्य ॥सुषिरा, विद्रुमलता, कपोताङ्गिः, नटी, नली, धमनी, अञ्जनकेशी, इति ७ नलीनामकगन्धद्रव्यस्य ॥-हनुः, हट्टविलासिनी, शुक्तिः, शङ्खः, खुरः, कोलदलम् , नखम् , इति ७ नखाख्यगन्धद्रव्यस्य ॥ आढकी, काक्षी, मृत्स्ना, तुवरिका, मृत्तालकम् , मुराष्ट्र जम्, इति ६ तवरिकायाः॥--कुटनटम, दाश
१ गोडे कोष्ठ. २ सांखवेल. ३भुई आंवळी. ४ स्थलपद्म(?). ५ नांदरखी. ६ चोर ओंवा, किरमाणी ओंवा. ७ लघु नखला, वाघनख. ८ पवारी, नली. ९ नखला. १० तूर.
अ. को. स. ६
For Private and Personal Use Only