________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२
अमरकोषे
[५. वनौषधिवर्गः प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च
९१२ ग्रन्थिपर्ण शुकं बर्हपुष्पं स्थौणेयकुक्कुरे
९१३ मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः
९१४ समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ९१५ तपस्विनी जटामांसी जटिला लोमशा मिसी ९१६ त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम् ९१७ कचूरको द्राविडकः काल्पको वेधमुख्यकः ९१८
ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ९१९ शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः विशल्याग्निशिखानन्ता फलिनी शक्रपुष्पिका ९२१ स्यादृक्षगन्धा छगलाळ्यावेगी वृद्धदारकः ९२२ जुङ्गो ब्राह्मी तु मत्स्याक्षी वयस्था सोमवल्लरी ९२३ पुरम् , वानेयम् , परिपेलवम् , प्लवम् , गोपुरम् , गोनर्दम् , कैवर्तीमुस्तकम् , इति ८ कैवर्तीमुस्तकस्य ॥ ग्रन्धिपर्णम् , शुकम् , बर्हपुष्पम् , स्थौणेयम् , कुकुरम् , इति ५ ग्रन्थेिपर्णस्य ॥ मरुन्माला, पिशुना, स्पृक्का, देवी, लता, लघुः, समुद्रान्ता, वधूः, कोटिवर्षा, लङ्कोपिका, इति १० स्पृकायाः॥ तपखिनी, जटामांसी, जटिला, लोमशा, मिसी, इति ५ जटामांस्याः ॥ त्वक्पत्रम् , उत्कटम् , भृङ्गम् , त्वचम् , चोचम् , वराङ्गकम् , इति ६ त्वक्पत्रस्य ॥-कचूंरकः, द्राविडकः, काल्पकः, वेधमुख्यकः, इति ४ कर्चुरकस्य ॥-फलपाकान्तानां व्रीह्यादीनां जातावेव ओषध्यः स्युः ॥ यदा तु ओषधेः रोगहारित्वमात्रं प्रतीयते न त्वन्यत् तदा औषधशब्दप्रयोगः॥ यत् पत्रपुष्पादि तत् शाकसंज्ञकम् १ ॥ तण्डुलीयः, अल्पमारिषः, इति २ तण्डुलीयस्य ॥-विशल्या, अग्निशिखा, अनन्ता, फलिनी, शक्रपुष्पिका, इति ५ अग्निशिखायाः ॥ऋक्षगन्धा, छगलान्त्री, आवेगी, वृद्धदारकः, जुङ्गः, इति ५ वृद्धदारकस्य ॥ब्राह्मी, मत्स्याक्षी, वयस्था, सोमवल्लरी, इति ४ सोमलतायाः ॥-पटुपर्णी,
१ केवडी.मोथा. २ गंठीवन, भटोरा. ३ पिंडका. ४ जटामांसी. ५ दालचिनी. ६ कचर, कचरी.७ तांदुळजा. ८ कळलावी. ९ वरधारा, जीर्णफंबी. १० सोमवेल.
For Private and Personal Use Only