________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
[५. वनौषधिवर्गः
०
८९२
०
०
०
०
०
०
अजशृङ्गी विषाणी स्याद्गोजिह्वादाविके समे ८८७ ताम्बूलवल्ली ताम्बूली नागवल्यप्यथ द्विजा ८८८ हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ८८९ एलावालुकमैलेयं सुगन्धि हरिवालुकम् वालुकं चाथ पालयां मुकुन्दः कुन्दकुन्दुरू ८९१ वालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा ८९४ गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च अग्निज्वालासुभिक्षे तु धातकी धातुपुष्पिका पृथ्वीका चन्द्रवालैला निप्कुटिवहुलाऽथ सा सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः मुसल्याः ॥-अजशृङ्गी, विषाणी, इति २ अजैशृङ्गयाः ॥-गोजिह्वा, दार्विका, इति २ गोजिह्वायाः॥-ताम्बूलवल्ली, ताम्बूली, नागवली, इति ३ नागवल्याः ॥-द्विजा, हरेणुः, रेणुका, कोन्ती, कपिला, भस्मगन्धिनी, इति ६ रेणुकाख्यगन्धद्रव्यस्य ॥-एलावालुकम् , ऐलेयम् , मुगन्धि, हरिवालुकम् , वालुकम्, इति ५ वालुकाख्यगन्धद्रव्यस्य ॥-पालकी, मुकुन्दः, कुन्दः, कुन्दुरुः, इति ४ कुन्दस्य ।।-बालम् , ह्रीबेरम् , बर्हिष्टम् , उदीच्यम् , केशाम्बुनाम , इति ५ हीबेरस्य ॥ कालानु सायम् , वृद्धम् , अश्मपुष्पम् , शीतशिवम् , शेलेयम् , इति ५ शैलेयस्य ।।-तालपणों, देल्या, गन्धकुटी, मुरा, गन्धिनी, इति ५ मुरायाः॥-गजभक्ष्या, सुवहा, सुरभी, रसा, महेरणा, कुन्दुरुकी, सहकी, हादिनी, इति ८ कुन्दुरुक्याः ॥-अग्निज्वाला, सुभिक्षा, धातकी, धातुपुष्पिका, इति ४ धातक्याः ॥-पृथ्वीका, चन्द्रवाला, एला, निष्कुटिः, बहुला, इति ५ एलायाः ॥-उपकुञ्चिका, तुत्था, कोरङ्गी, त्रिपुटा, त्रुटिः, इति ५ सूक्ष्मै
१ मुमळकंद. २ मेडशिंगी. ३ दवली, पाथरी. ४ पानवेल. ५ रेणुकबीज ६ वाजुक, कांकडी (?). ७ पालक. ८ वाळा. ९ शिलाजित. १० मोरमांसी. ११ सालई. १२ धायटी, धायफूल. १३ एळिया.
For Private and Personal Use Only